पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धात श ५९१ शठ=हिंसा संकेशन के बे ५ । १ ? हिंसायां सकर्म० । सेट् । प० । शठति । रदर्ताि' (३८) च । शठः=किलवः ।। शठ= असंस्करगयो । १० । सङ० । सेट् । उ० । शाठग्रति-ते । शठ=yघयाम् । १० । सक° । सेट्। आ० । आकुस्मीयः । शाठ्यते । शठ=सम्यगमघभषणे । १९ । सक० सेट । उ० । अदन्तः । शठ यति-ते । शङि (शण्ड् )=रुजयां सङ्घाते च । अक ५ । सेट् । आ ० । शण्डते । ५. शशण्डे । वन्दति' (९) वत् । शण=दाने गर्त च । १। सक० सेद् । प०) शणति । ५ शशाण । शेणतुः । ‘रदति' (३८) वत् ।

  • शकू (शद् )शातने। शतनंनाशः[२४७१। अक°। अनि०॥

आ० । शीयते । शद् शद् )=शातने । ६ । पूर्ववत् । स्वरे विशेषः ।

  • शप=आक्रोशे [३१६] १ | सक० । अनि० । उ० शपति-ते ।

शप=अक्रोशे । ४ । सक० १ अनि० । उ० ॥ शष्यति-ते । २. शप्यतु-ताम् ॥ ३, अशष्यत् -त । ४, शप्येत् - त / शेषं ‘शपति' (३ १ ६) वत् । शब्द=आविष्कारे । १० । सक०। सेट् । उ० । शब्दयति-ते । शम=आलोचने । १० । सक० । सेट् । आ { ० । आकुस्मीयःशामयते ।

  • शस्र (शम् )=उपशमे [४४८° । अक० । सेट् । ५० । शयति ।

शम्ब=संबन्धे । १० । सक० सेट् । उ० । शम्बयति-ते । शर्बऋगत हिंसायां च । १ । सक०.। सेट् । प० । शर्षति । ‘नर्दति’ (४१) बलं । 36