पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धनुभावर्याम् शेर्बहिंसाथाम् १ सेट् । घ० शर्वसि । ‘नर्देति' (११) | | सं० चे / शर्वः । ऊर्वामी । शल=ग , १ । सक० १ सेट् ' प७ । शलति । ‘रदति' (३८) वत् । ला । शलथलन भंवरणयोः | १ | चलनेऽकर्म० । सेट् । आ० । शछते । ॐ शैले। ‘दवन्नि' (७) वत्। शकलम् । शलली । शलभः । शलाका शलभ= कथमे } ; } सक० } सेट्। आ० । शलभते । ८. शशभे ।। ‘कस्थानि’ (५ १) वत । शच=ाते । १ । सक० । सेट्। । ३८) वत् । प० शबति । ‘रदति’ ( शवम् = कुणपः । शशभृतगतौ । १ । अक्र० । सेट् । प० ! शशति । ५ . शशाश । । शेशतुः। ‘रदति’ (३८) वत् । शष-हिंसायाम । १ । सकडे ! से । प० । शषतिं । श ष । ‘दति (३८) बत् ।

  • शसि (शं )इच्छअयाम् । [१८२} १ । सकe 1 सेट् । आ० ।।

नियमपूर्वोऽयम् । आशंसते । शसु (शस् )-हिंसायाम् । १ । सक० । सेट् । प० । शसति । ५. शशास । शशंसतुः । नशसददवादिगुणानाम् । ‘गदतेि' (३७ वत् । शसिवा-शस्त्वा विशस्तः । विशसनम् । शस्त्रम् ।

  • शबू (श )=याप्तौ [६४] १ । सऊ७ । सेट् । प०। ऋदित् ।

शाखतेि । शाबूशाञ् )=ज्याती । १ । सक० । सेट् । प । |घति । पूर्ववत् । शशाङ्क )=xधायाम् । १। सकृ० [ सेट्। आ० ।। ऋदित् । 'गाधति' (४) वत् । शाडते । ५. शशाडे। डलयोरभेदात् शालते इत्यद्यथि । शाला। शालिः=मीहिः। शालीनः=अधृष्टः। रूपशाली। H=