पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः । ५२३ शानसेजने । १ । सक २ | अनि ७ । उ० मधधदान्शान्भ्य -इति। नित्यं स अभ्यासस्य दीर्घश्च । शीशांसति - ते । २. शीशांसतु ताम् । ३. अशीशांसत्-त । ४. शीशांसे- त ॥ *५, शशांसा इकार-चक्रे । ६ . शीशांसिता ॥ ७, शीशांसिष्यति-ते ॥ ८, शीशांस्यात् - शीशिांसीटि ( ९. अशीशांसीत् –अशीशांसिऽ ।। शारदौर्बल्ये । १० । अक० । सेट् । उ० । शारयति-ते। शाछूयाछ )=कथने । १ । सक० को सेट् । आ० । ऋदित् । शालते ।। शाळा । बाहुशाली । xशासु ‘शास् )=अनुशिौ [३७९; २। द्विक० । सेट् । प० । माणवकं धर्भ शास्ति ।

  • शसु (शास् )=इच्छायाम् [३ ३७] २ । सक० । सेट् । आ० ।।

नियमाङ्ङ्घीयम् । आशास्ते । शासु (शास् )= इच्छायाम् । १। सक० । सेट् । आ७ । आशासते। ‘गाधत’ (४) वत् । शासितः- शास्तः । ॐ शिक्ष =विद्योपादाने {१७३} ६ । सक० । सेट् । आ० । शिक्षते । शिखि (शेड्)आतौ । १। सन्न ० । सेट् | प७ । शङ्कते । ५ . शि शिङ् । निन्दनि’ (४७) वत् । शिधि (शि x)=ातौ । १। सक० । सेट् । प०। शिञ्चति । ‘निन्दति'। (४७) बत् । शिजि (शच् )=अव्यक्ते शब्दे । २ । अक ९ / सेट् । आ० । शिते । ‘णिजि' धातुवत् । शिञ्ज । शिन् ()ि=निशने । १। सक ७ । अनेि० । उ० । शिकरान्तः । छिनोति-शिनुते । सिनोसि' (१७२) व १ |