पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ बृहद्धातुरूपावश्याम्--- शिट्=अनादरे । ११ सक० । सेट् । प• ? शेटति | ५. शिशेट । । शिशिदृतुः 4 ‘चेटति’ (१०६) चत् । शिल=उछे । ६ । सक७ । सेट् । प• । शिछति । ‘कि'वति’ (१०८) वत् । शिष=हिंसायाम् । १ । सक० । सेट् ।। प० । ५. शिशेष । शिशि- घतुः । ‘चेटति’ (१०६) वत् । शिष-असवपथोगे। १० । सक° । सेट्। उ ७ । आधृवीयः । शेध यति-ते । शेषति-ते । विपूर्वोऽयमतिशये । विशेषयति । शेष=उर्व रितः । बिशेषः=अतिशयः ।

  • शिष् (शिष् )=विशेषणे [१४९] ७। सक७ । अनिं० पल

प्रायेणायं विपूर्वः । विशिनष्टि । शीक=आमर्षणे । १० । सक० । सेट् । उ० , आधुपीग्रः । शक यति-ते । शीकभाषायाम् । १० । सक० में से। उ० शीकति -ते । शीकृ शीसेचने । १ । सक० । सेट् । अ० । क्रिते । ९. शि- के । क्लीवति’ (११९) वत् । शीकरोम्बुकण । ॐ शीङ (शी)=वमे [३४०] २१ अक० । सेद् । आ० । ईकारान्सः । शेते । अतिशेते=विशेषयति । अधिशेते=अवितिष्ठति । । अनुशेते= अतुतपति । शीभृ शश् ि)-कथने । १ । सक० । सेट । आधु । शीभिते । (क्लीवति) (११९) बत् । शील-समाधौ । १। सक० । संट् । १० । शलति ! ५. शिशील । मीलति' (१५४) वत् । शीलं=स्वभावः । शैली=समाधाने प्रवृत्तिः । xशीळ-उपधारणे [६ ४७] १० १ सर्क० । सेद् । उ० । प्रायेणायं परि पूर्वः । परिशीलयति-ते ।