पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदः ॥ १ ॥ ३ १ भावे-एध्यते ॥ २. एध्यताम् ॥ ३. ऐध्यत । ४. एध्येत । लिडादिषु कर्तृवत् । ९. ऐध' ॥ णिचिएधयति -ते । ५. एधथा चकार-एधयाञ्चक्रे । ९. ऐदिधत् -ऐदिधत । सनि-एदिधिषते । ५. एदिधिषांचक्रे । ८. एदिविषीष्ट । अजादित्वात् यङ्यङ्कौ न स्तः । कृत्सु-एधितव्यम् । एधनीयम् । एध्यम् । एधितः । एधमा नः। एधितुम् । एधनम् । एधित्वा । समेध्यः । एध!=समित् । एध यितव्यः । [३] स्पर्धे=सङ्कर्षे । अकर्म७ । सेट् । आत्मने० सङ्कर्षः पराभिभवेच्छा ! * कर्मणो धाऽर्थेनोपसङ्हात् अक र्मकत्वम् । १. प्र० स्पर्धते । स्पर्धेते । स्पर्धन्ते । म० स्पर्धसे स्वैथे । स्पर्धध्वे । उ० स्पषं । स्पर्धात्रहे स्पर्धामहे ॥ २. भ०} स्पर्धताम् । स्पर्धेताम् । स्पर्षन्ताम् ॥ म० स्पर्धस्व स्पर्धेथाम् । स्पर्धध्वम् ॥ उ० स्पर्धे। स्पर्धावहै । स्पर्धामहै ॥ ३. प्र० अ स्पर्धत । अस्यैताम् अस्पर्षन्त ॥ म० अस्पर्धथाः। अस्पर्धेथाम् । अस्पर्धध्वम् । ७० अस्पर्छ। अस्पर्धावहि। अस्पर्धेमहि ॥ ४. प्र० स्पर्धेत । स्पधेयाताम् । स्पर्धेरन् । म० स्पर्धेथाः। स्पधेया थाम् । स्पर्धेध्वम् । उ० स्पर्धेय | स्पर्धेवहि । स्पर्धेमहि ॥ एव इणिह गृह्यत इति भते तु’ ‘वम् ’ इयपि। १. चिण भावकर्मणोः । (पृ० २२) दशमी द्विधा ।

  • बातोरर्थान्तरे वृत्तेः धवर्थेनोपसंप्रहत् ।

प्रसिद्धेरावित्रिक्षात: कर्मणोऽकर्मक क्रिया ।