पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ दद्धावस्थाम्

  • शुभंदसौ [२१६ १ । अक७ ! सेट । आ० । द्युतादिः।

शोभते । शुभ=शोभायाम् । ६ । अक० । सेट्। प० ! शुमति । ‘कुच' घतुवन् । शुम्भ=भाषणे । भासन इत्येके । हिंसायामित्यन्ये } १ ! सक° ! से । प७ । शुम्भति । ५, शुशुम्भ । ‘कुचते’ (७७)वत ! अयं तु- दावपि। शुल्क-अतिसर्जने ।१०। सक० सेट् । उ० । शुकयति-ते ।

  • शुष=शोयणे [४ ३२] १। अक० । अनि० । ५० । पुषादिः ।

शुष्यति । शू=विक्रान्तै । १० सक० । सेट् आर ! अदन्तः। आगधेयश्च । शूरयते । । शूरी (शूर् )=हिंसास्सम्भनयोः । ४ । सक० ! से। आ७ । शूर्यते ।। ५. शुक्रे। दीप्यति' (४ ११) वत् । ९. अशिष्ट इत्येव । शूर्प–भाने । १० । सक० ५ सेट् । उ० शूर्पयति ।

  • शूकैरुबायाम् । सङ्घाते च [१५१] १ । सक८ । सेट् । प० ।।

शूलति । शुष-प्रसवे । १। सक० । सेट । प२ । शूषति । ५ . शुशूष । ‘कूजति’ (८९) वत् । शृधु(ध्ध् }=उन्दने । ५ 1 सक९ 4 सेट्। उछ। शर्दति ते । ‘वर्षत' (२ ० २) वेत् । धु( ष्ठ )=शब्दकुत्सने । उभ्दने च । १ । अक० । सेट् । आ० । । द्युतादिः । वृतादिश्च । शर्धते । ५ शशृधे। ७. शर्धिष्यते-शयें ति । १. अश्रुधत्- अशर्धिष्ट। १८. अशर्धिष्णन -अशर्यत् । “=प्रणभशब्दः । शुद्धः स्यसनोः । भ वृद्धश्चतुर्युः ।