पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ २७ धातुकोश ४डु श्रुध् =शब्दकुत्सने । १० सफ० । सेट्। उ० । शर्धयति-ते ।

  • शू =हिंसायाम् [५७८] ९ । स७ ६ सेट् । ए • । cवादिः । श्वा-

दिश्च मे शृणाति । शर्यः । शर्कहिंसकः । विशीर्यते=दलति । शेला(शेर् )=मती ।१। सक० । सेट् । ष० । शेलति । ‘खेलति’ (११९) बत् । शेशेच् )= (सेबने । १ । सक० । सेट् । आ९ । रोबते । ५ . शिक्षेत्रे । ‘दैवति' (११०) चत् । 4=पाके । १ । । लक ७ । अनिं० । ष० { ऐकारान्तः । शयति । ५, शशी । ‘श्रयति’ (९७१) वत् ।

  • शो-तनूद्धरणे [४ ०९] ४ । सक० । अनि० | प७ । ओकरन्तः ।

श्यते । शाकः । शादः} शाद्वलः । शोभृशोर् )=वर्गगत्योः । १ । अझ० सेट । प९ । शोणति । ५० शुशोण। 'खेलति’ (११९) वत् । शोणः । शोणा । शोणितम् । शौचू(शौ )ऋगवें । १ । अक० १ सेट् । प७ । शौटति । ६ . शुशैौट । शुशैौटतुः । ६ शौटिता । ९. अशौटीत् । शौटीरोवीरः । शौटी र्यम् । ‘यौवृ’ धातुवत् । । श्रुतिर् (शुत् क्षरणे । १ । सक७ । सेद् । पy । श्चोतति । ‘इच्यो- ति’ (३०) वत् । ॐ अच्युतिर (श्च्युत् )=क्षरणे [१०] १ | सक० । सेट् । प०। ईच्यो सतं । अथ=हिंसायाम् । १ । सक० । सेट् । ५० । भथति । शोथ । ‘गदति' (३७) च । . इमलनिभेषणे । १) सक० । सेट । ष० । इमीलयति । ५• शिश्मील ।। क्रीडति' (११४) वद ।