पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धुई/तुर्दशवर्षाभू- श्यै (श्यै)=गतै । १ । । सक्र० । अनि० । आ० ) । ऐरान्सः । छि श्यायते । ५ शश्ये ! ‘श्रयति' (२८९) वत् । अकि (अइ)=ातौ । १ । सकe । सेट् । आ० । । ५. शश्रते ।। श्रङ्कसे ‘बन्दति’ (९) वत् । अगि (श्रइ )=ातौ । १ | सक० । सेट् । ष० । श्रद्द ति । ५. शश्रङ्ग । ‘क्रन्दति’ (५०) बत ।। श्रण=दाने गतौ च । १। सक० ! सेट् । प० । घटादिः। काण्यादिध । भणति | ५. शश्राण | शश्रणतुः । णौ चङि –अशिश्रण - त ! अशश्राणत् - त । ‘गदति' (३७) वत् ।। xश्रण-दने [६ ०९] ६० । सक ७ । सेट् । उ० { प्रणयति-ते । श्रथचहंसाया ।१ । सक० । सेट् । प७ । । ५ शशाथ । अथति , शश्रथतुः । गदति’ (१७) वत् । श्रथ=प्रयत्ने । प्रस्थाने च । १० । अक७ । सेट्। उ० । आधुधीयः । श्रथयति -ते । अथति--ते । अथ-दौर्बल्ये । १० । अक० । सेट् । उ५ । अदन्तः । श्रथयति -ते । ४ अथि (अन्)-शैथिल्ये [२९] १। अर्क ९ । सेट् । आ० । श्रन्थते ।

  • श्रन्थविमोचनप्रतिहर्षयोः सन्दर्भ च [१९०] ९ । सक० सेट् ।

प० । अश्नति । श्रन्थसन्दर्भ । १० । सक० । सेट् । उ० । अश्रुधीयः । अन्यथति-ते।। ॐ अष्ठ (अम् )=तपसि खेदे च [४५१] ४ । अक० । सेट्। प० ।। । शमादिः। उदित् । श्राम्यति । विश्राम्यति । अम्भु (श्रम्भ् )-प्रमादे | १ । अक० १ सेट् | आ० । द्युतादिः । उदित् । अम्भते । ५ शश्रभ्भे । ९. अश्रभत् -अश्रभिष्ट । अम्भित्वा- श्रब्धा । श्रब्धः । विश्रम्भो-विश्वासः ।