पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातु कोशः ५२९ ॐ अपाकं [३६० ९ । सक० अनि० । घ७ ! अति ! ॐ श्रि (झि)--सेवायाम् [२१९ ] १ । सके ७। सेट् । उ० । जित् । ॐकशनग्न : } श्रऋतं--ते । श्रिषु (शिष् )च्दाहे । १ । संक्र ० । सेट्। प०) अषति ॥ ५. शिशेष । शिश्रयतुः । ‘चेयते’ (१०३) बेत् } ।

  • श्रीज् (श्री)=पाके [५१८] ९। सक८ । । सेट् । उ१ । ईकारान्तः ।

श्रीणाति श्रीणीते । श्रीतः । श्रीतवान् ।

  • श्रु=श्रवणे [२८५] १ । भक० अनि० | प०) उकारान्तः । श्रोणिः।

वहिभिश्च - इति निळू । अतिशृणोति-आधृष्णोति-प्रतिजानीते । « श्रे=पाके [२७१] १ । भक० । अनि० प० । आयति ।। श्रोणू(श्रोण्)=संघाते । १ । अक्र० । सेट । प० । श्रोणति । ५. शुश्रोण । शुश्रोणतुः । ‘यति' (१९९) बत् । श्रोणिः । श्रोणा ।। श्लोकि (लझ)=गतौ । १ । सक० । सेट् । आर्ट शङ्कते । ५ , शलङ्क । ‘श्रन्थति') (२९) वत् ।। कगि (ल इ )-तैौ । १ । सक० 1 सेट् | प७ । लङ्गति । ५. शलङ्ग । ‘क्रन्दति' (५०) वत् । श्लथहिंसायाम् । दौर्बल्ये च । १ । हिंसाय । संक० । सेद् । ५ । लथति ॥ ५, शथशलथलुः । ‘गदर’ (४७) वत् । लयम् च लाश्रितम् । लाख (लाख् )=याप्तौ । १ । सक० द सेट । ५० । शखति । ५. शलख । ‘शाखति’ (६४) वत् । ॐ श्लाघूळ)=कथने [६ ] १ सक ० । सेट् + आ७ । लाघते । ला।थः । काधितः । आषा , लबहुस्थाशपां क्षीप्स्यमानः । देवदतयं श्लाधते । 8¥