पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ३० वृदं #तुदपादश्याम्

  • {लप=आलिङ्गने । आलिंगनं—परिष्वंगः [४ ३ ६ ४ । सक० ।।

अनि०। प० । पुषादिः । । अछिझन कन्यां देवदत्तः । श्लिष्यति विश्लेषोवियोगः श्लेष्मा । लिच=श्लेषणे १० 1 सक० । सट् । उ० । श्लेषयति-ते । { लिपु(लि)=दाहे । १ । सक२ । सेट्। ए० श्लेषति । ५५. शिलेव । शिलिखतुः । ‘चेटति’ (१०६) वत् । श्लेष्मा । श्लेष्मलः । श्लक्ष्णः ।

  • (लोकु )=संघते [५४} १ । स चेह ग्रथ्यमानस्य व्यापारो ग्रन्थि

तुर्वा । आधेऽकर्मकः । द्वितीये सक० । सेट् । आ० । लोकते ।। उपश्लोकयति-तौति । कोणू(श्लेण्)=संधाते । १ । । अक० १ से । । ५. प० । श्लोणति शुकण। शुठोणतुः । ‘खेलति’ (१९९) वत् | श्वक्रि(धडू )=ातौ । १ । सक० । सेट् । आ९ । घझढे। ५ शश्वद्धे। ‘क्रन्दति’ (१०) वत् । श्वठ=असंस्कारगत्योः । १० । सङ० । सेट् । उ० । श्वठग्रति ।। वर्भ-गतौ ।१० । सक०। सेट्। उ०।। श्वभ्यति-ते । श्वभ्रच्छिद्रम् । वर्त=गतौ । १०। सक८ । सेट् । उ० । श्वर्धयति-ते । श्वल==आशुगमने । १ । अ० । सेट् । १० । श्वयति । ५, शश्वल । शश्वलतु । ‘गदति’ (३७) वन् । श्वरक=ऽरिभाषणे । १० । सक० ५ सेट् । उ० । श्वश्कयति-ते । श्वल=आगमने । १ । अक० सेट् । प० । श्वलति । ६ . शश्वच्छ । ‘फकति’ (६१) वन् ।

  • श्वस=पाणने [३ ७३] = । अक० { सेट्। प० । रुदादिः। श्वसिति ।

आश्वसिति | विश्वसिति=श्रद्धये ।

  • दुश्चोवि(श्व)=ातिवृद्धयः [३२५ ११ अक ७ । सेट् । प७ ।।

क्षयति । ण च संश्चङोः । अशपत् । अशिश्वयत् ।।