पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ५ ३ १ श्वित(श्वित् )वणें । १ । अ० / से । आ० । आदित् । द्युतादिः। श्वेतते । श्वेतस्वेन प्रकाशते इत्यर्थः । ५. शिंश्विदे । ‘स्वेदति’ (२१३) बत् । विदिशिन् )=श्वैत्ये । अक० । सेट् । आ०१ विन्दते । ५ . शिश्विन्दे। ‘क्लिन्दति’ (१३) वत् ।

भगे(षण् )=संवरणे । १ । सक० सेट । य७ एदि । समाति । धात्वादेः षः सः । ५रू ससाग । सेगतः॥ ९. असगीत् । ह्यन्ते-ति स बुद्धिः । ‘वरति' (१६२) चत् । बघ=हिंसायाम । ५ । स० । सेट् । घ७ । सन्नोति । ५ , ससाघ } सेघतुः । ६ . सघिता। ७, साघिष्यातेि ! ८. सध्या । ९. अ सयीत । सधितुम् । क्षघितः। सत्रिस्वा । पच=सेवने सेचने च । १ । सक० । सेट् । आ० सचते । ५ . सेचे । ‘चकसि' (५७) वत् । षङ्ग=सब्रे १ । सक० । अनि० । प• । सजति । दंशसखस्वt शपि। इति नलोपः । २, सजतु । ३. अमजत् । ४. सजेत् । ५. ससर्ज । ६. सङ् । ७. सङ्क्ष्यति । ८. सध्यात् । आशिषि किस्त्रात् अनिदितामिति नलोपः ९. आसाझरेत् । असा झम् । कर्मणि--सज्यते । णिचि-सञ्जयति-ते । सनि सिसहति । याङि–सासप्रने । यङ्लुकि – सासॐि भास ीति । छेत्सु-- सङ्गव्यम् । सञ्जनयिक । सङ्गऽयम् । सक्तः । सजन् । सतुम् । सञ्जनम् १ जान्तनशां विभाषा । सत्वा सङ्क्झा । प्रसङ्गः । प्रासङ्गिकम् । निषङ्गः । सक्थि । व्यतिष जति—युनक्ति ।