पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ गृहद्धातुरूपधस्यास् । घट-अबयबे । १ । अक७ । सेट्। प७ । सटति । ५ ) सपाट । सेटतुः । ‘रदति’ (३८) वत् । षडू=हिंसायाम् । १० । सक० १ सेट् । उ० । सट्टयति-ते ।। षण–सम्भक्तौ । १ । सक ९ । सेट् । १० । सनति ! ५. समान । सेनतुः ॥ ६. सनिता। ८. साया-सन्या । जनसनखन सन्झलोः । ये विभषा । ॐ षणु (सन् )=दाने [५ई १] ८। सक७। सेद् । उ० के अदित् । सनोति-ते । सावा - सनित्वा । ॐ षद्ल (सद् )=विशरणगत्यवसादनेषु [२ ४ ६] १ गतौ सक० ।। । अनि० । प• । सीदति । आमीदति=सनिकर्षति । उसीदति= उत्सादयति यो निषीदति=उपविशति । प्रसीदति=अनुकम्पते । विषीदति-शोचति ।

  • षड्लु (सद )=विशरणगत्यधसादनेषु [१३०] ६ । गतौ सकर्म ७ ।।

अनि० । प७ । सीदतीत्यादि । खरे विशेषः । घद्ल (सद् )=तौ । १० । आहुः षद' पद्यर्थं । सक० । आनि ० ।। उ० । आङ्घीयः। आसादयति-ते। आसीदति-ते । ६. आससा।। ९. आसात्सीत् । षष=समवर्थ । १ । अक २। सेट् । प० ।। सपति , ५, ससाए । सेपतुः । ‘दति' (३८) चत् । सष्यभ्य तुट् च । सप्तन्=सप्त सप्त सप्तभिः । घर्म=अवैकल्ये । १ अक० । सेट् । प० । ससति ॥ ५. ससाम । सेमतुः । ‘रदनि’ (३८) वत् । समः । साथम् । घुम्भसम्बन्घने । १७ । सक८ । सेट् । उ० । सम्भवति ते ।। पर्ज=अजेने । १ । सक० } सेट् । प० । सर्पति ॥ ५. ससज । ‘नदेते ’ (४१) वत् । e