पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धतुकशः ५३३ बईऋगतैौ | १ | सकल । सेट् । पe । सर्वत्रि ! ५, ससर्ज । ‘नर्दति’ (४१) वत् । पर्वहिंसाथाम्। १। सक० १ सेट्। प० ॥ सर्वनि । ५, ससर्व । ‘नर्देति' (११) वत् । सर्वः सर्यो सबै । सदा । सर्वदा। बरू=गातौ । १ । सक । सेट् । प० संयति | ५ ससरू । सेलतुः । ‘रदति’ (३८) वत् । षस=स्वने । २ । अक० । सेट् । ५० ! छान्दसः । सस्ति । सस्तः । ससन्ति । सास्त्र । य जगत! १ । सक० । सेट् । उ% । सातेि । सकरस्य धूर्जुन शकारे तस्य, झळाजश् झ िइति श्त्वेन जकारः । सद्धसे । २. सज्जतु-साम् ॥ ३. असजत् - त : ४, सद्धेत --त । ५. ससज-जे : ७. सविष्यति- ते । ८. सज्ज्यात् -सज्जिषीष्ट । ९. अस -असङ्गिष्ट ३ सॐज्यते । ईससजिषत । सyज्यं। सज्जितः। मलित्वा । प्रसज्ज्य ।

  • पह–मर्षणं (२१५] ? । सकः । सेद् । आ : सहते । उत्सहते=

धहच यथै | चक्यर्थतृष्यर्थः । ४ । अक ५ । सेट् । प० । ५. ससह । होतु’ ‘क्तस’ घतुवत् ! षहमर्षणे । १७ । सक० । सेट् । उ० । आधृषयः । साहयति-सेहे । ॐ षाभ्भसामप्रथगे [६<} } ) । रुखक: द सेट् । उ० । मान्त्व- यति न ॐ घिच=क्षरणे |५३ ६] सक० । अनि० । उ० 1 सुचादिः सिञ्चति- ते ।।

  • षि (षि)=बंधने [४ ७९] ५ । सक० । अनि० । उ० । इकारान्तः ।

सिनोति-सिनुते । परिक्षितः । परिधयः ।