पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुश ५३५ ४ पुञ्ज (सु)=रूपनपीडनस्तानसुरासधानेषु [४७१] ° / लाभेऽकमें० । अन्यत्र सक० । अनिं० १ उ० । उकारान्तः । सुनोति –सुनुते । घु-ऐश्वर्यदीप्योः। ६ । अझ० । सेद् । य० । सुरति । ५. सुघोर । ८. सूर्यात् । ‘कुच’ धातुबत् | पुह्=चक्यर्थे ! चयर्थस्तृष्यर्थः । ४ । अक० । सेट् । प० ' सुखति । ५. सुषेव । ‘कुव’ धातुवत् ! फलानां सुहितः । ४ धूप्रेरणे [११७] & । सक० सं ? प० । ऊकारन्तः । सुधतिं ।

  • शृङ् ( )=प्रणिगर्भविमोचने ३३९] २ सक० । वेद । का० ।।

ऊकारान्तः । सूते ।

  • © शू (पू)=आणिप्रसवे [४० ३ ] & । सक० । वेट् । आ० १ अदित् ।
  • धूदक्षरणे [१९] १। सक० । सेट्। आ० । सूदते ।

शूद्=क्षरणे । हिंसायां च । १० । सङ० । सेट् । उ०। सूदयति–ते । । पूर्छ=अदरे । १ । सक० । सेट् । प०। सूईति । १५. युसूफी । ६. सूक्षिता। ९. असूझत् । अवहेडनमङ्कणम् । इत्यमरः । घुसु(सुभ् )=हिंसायाम्। १। सक० ।। सेद । प० । सर्पति । ५ . ससर्भ । सम्भतुः ॥ ६. सर्भित । सर्भित्वा- सूअध्या । ‘वर्षति’ (२०२) वत् । पृष्ठसु)=हिंसायाम्। १ । सक० । संट । प० । भृम्भति । ५. सप्तम् । सम्भतुः । नलोपः किञ्चितोः । पेळ (सेल् )=गतैौ । १ । सक७ । सेट् । प७ । ह दत् । सेलति । ५. सिषेल । ‘खेलति’ (१५९) वत् । घेवू (सेलू)-सेवने । १। सक० । सेट्। आ० । ऋदित् । सेबते । ५ , । सिषेवे । ‘देवति’ (११२वत् ।