पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २ बृहद्धातुरूपावल्याम् ५' ५० पस्पैवें । पसर्धते । पस्पधिरे ॥ म७ पस्पर्धषे । पस्पर्धाथे। पस्पर्धिध्वे । उ० पस्परें । पस्qधैिव । पस्पर्बिभहे ॥ ६. प्र० स्पर्धिता । म० स्पर्धिता । उ० स्पर्धिताहे ॥ ७. प्र० स्पार्धष्यते । म० स्पर्धिष्यसे उ० स्पार्धिष्ये ॥ ८.. प्र० स्पर्ध- षीष्ट । स्थार्धिषीयास्ताम् । स्पर्धिषीरन् । म० स्पर्धिधष्ठिाः स्पर्धषथाि स्थाम् | स्पर्धिषीध्वम् । अ० स्पर्धिषीय । स्पर्धिषीवहि । स्पर्धिषीम हि ॥ ९. प्र० अर्पर्धिष्ट । अपर्धिषाताम् । अस्पर्धिषत ॥ भ० अस्पर्धिष्ठाः अस्पर्धिषाथाम् । अस्पर्धिध्वम् । उ० अस्पधिंषि । अस्पर्धिष्वहि । अस्पर्धिष्महि । १०. प्र० अस्पर्धिष्यत । म० अस्पर्धिष्यथाः ॥ ३० अस्पर्धिष्ये | भावे-स्पर्धार्यते ॥ ३. अस्पर्धेत । ५ पस्पर्छ । ९, अस्पॅधिं । णिचि-स्पर्धयति--ते ॥ ३. अस्पर्धयत । ५. स्पर्धयाञ्चकर-चक्रे । थाम्बभूव । यामास । ९. अपस्पर्धत्-त ॥ सनि-पिछुपार्जुिषते । ५. पिंस्पर्धिषज्वलै-मास-बभूव ॥ ६. स्पर्धेषिता । ९. अपिस्मार्चिषिष्ट । यडिन्-पास्पॅध्येते ॥ ५ , पीप- धचक्रे ॥ ८. पास्पर्धिषीष्ट । ९. अपास्पर्धिष्ट । यज्ञाकि- पास्पर्धाति-पास्पर्छि। पास्पर्छः। पास्पर्षति ॥ ३. अपास्पर्ध-अपास्पदं । १. शऍर्वाः खयः। (पृ० 0} इलादिः शेषः । (पृ० ५)इत्यस्य अप- ( नद। २. एकादशो झुइ। ३• चिण् भावकर्मणोः । (पृ० २२) ४. सभ्यतः (पृ० १७) पूर्ववत्सनः । (पृ० १५५. दीर्घा कितः । अकिलोऽभ्यासस्य दीर्घः स्याद्यङि यङ्ङकि च । ६ . स्पर्म ईपर्छ भ= पस्पर्धे य=यस्य हलः । हलः परस्य यशब्दस्य स्लेषः स्यादर्धधातुके पस्पर्ष = मास्पर्छ + आधीपास्पर्धाञ्चक्रे ।