पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ त्रु क९५वर्षम् - वै=क्षये । १ । अक । सेट् । पत्र । ऐकारान्तः। सायतेि । सxौ । ‘यति' (२४८) वद्ध । ॐ य=अन्तर्मणि [४१ २ ३ । स७ ! अनि ७ । प + । ओकारान्तः।। स्यति। सितः । द्युतेिस्यति- सीयते / श्रुमस्था - अध्यय स्यति=निघ्नुते ६ अवस्य=िमुञ्चति । टुक-प्रतिघाते । १ । भक० । ८ । प९ । धटादिः । स्तकति । ५. तस्साऊ । तस्तरतुः । ‘गदति’ (३७) वत् ।

  • gन-शब्दे {१३१] ११ अक० । सेट । ष० | रतनति ।
  • धूभि (स्तम् )प्रतिबन्धे [१११] १ । सक्र० सेद् । आठ सभते ।

धूम=अवैकये । १ । अक० । सेट् । प७ । स्तमति । ५. तस्ताम । ‘भुवति’ (३७) चत् । धि=आस्कन्दे । ५ । सक०। सेट् । आ० की स्तिनुते । ६. तिषेि ।। ६. तेधिता । ९. अस्तेष्टि । थिg(तिप्)=क्षरणे । १ । सक० ५ सेट् आ० । ऋदित् । स्तेपते। ५. तिष्टिपे ॥ ६. स्तेपिता । ७. स्तेपिष्यते । ९. अतेपष्ट । डिम=आर्दभावे । १ । अक० । सेट् । प० । स्तियति । ५५ तिथेम । ६. मिता । ८. स्तिभ्यात् । ९. अस्तेमीत् । स्तिमितः । ४ डुिष्टि );नरसने [११३] १ । अस० । ४ । ५० । टीवति । घुि (ट्व् ि!=निरसने । ४ । सक० । सेट् । प० । धुक्ष्यति । २, टीच्य । ३. अष्टीड्यत् । ४. टीडयेत् । ”, टिटेव । टिटिचः । ६. टेविता । ८, व्यात् । ९. अठेवीत् । सुब्धातुष्खुि-इति सत्वप्रतिषेधः । वुिक्लपु-३ति दार्थः । टीम=आर्द्रभवे । ४ । अक० से। प७ । स्म्यति ! ५. तिीम । ६. स्तीभिता। ८. स्तोम्यात् । ९. अस्तीमीत्। स्तिभितं=निश्चलम् । सेंटें