पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकः। ५३७ ७ - टुच=प्रसभदे १ अक० से आ । स्तोत्रते । ५ तुष्टुचे । रोचति' (२१४) वत् ।

  • पुंल् (स्तुतौ [३५०] २ । सन्न । अनि० । ७० ! स्तौति

स्तुतं । अल-डेकमतं । हुशु (स्तुभ्)-स्तम्भे । १ । अक० । । सेट् । आ९ । स्तोभते । ५. तुष्टभे । ६ स्तोभिता । स्तुभिल्वा-स्तोभित्वा । स्तुब्धः । अनु टुप् । त्रिष्टुप् । स्तभः=हेलनम् । दूष=समुच्छये । १० । अक० १ सेट् । उ० । स्तूधयति-ते । घृक्ष-गतौ । १ । सक० सेट् । प । स्तृक्षति। ९५, तस्तृक्ष । ‘रक्षति ' (१९५} वत् । धूभु (स्तृभ् )=हिंसायाभ । १ । सक० । सेट् । ५७ । स्ततर्भक्षि। ‘वर्षति (२० २) वत् । डूम्य् (स्तृम्भ् )=हिंसायाम् । १। सक० । सेट् । ए ९ । स्तृम्भत | ५, तस्तृम्भ । ६. स्तृम्भिता ! ८. स्तृभ्यात् । स्तृम्भित्वा-स्तृs । तृब्धः । ऐg (स्तेप्)=क्षरणे । १ 1 सक० । सेट् । आ स्तोषते । ५ तिष्ठेये । ‘देवत(१५०) वत् । ठे (स्तै)बेटने । १ । सकः । अनि० ॥ प० ॥ ऐकारान्तः । स्तानि । ६. तस्तौ । ६ स्ताता । ‘ध्यायति’ (२६७) वत् । ट्छु=शब्दसङ्घातयोः। १ । अक० अनि० । प० । स्यायति । इत्यादि सर्वे ‘स्यायति' (२६८) वत् । बोपदेशस्य फर्के तुतिथ्यासति । अतिधिपत् । इत्यत्र षस्वम् । ऋगे=संवरणे । १ । सक० ) से संद में पै० । धटादिः । एदि । स्थगति । । । इस । B3