पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ क्रुइद्धातुरूपायथा ५. दस्थाग । तस्थगतुः ॥ ६. स्थगिता । ‘गदति' (३७) व । ९. अस्थगीत् । स्थगनम् -सहन आच्छादनं वा । ष्ठल=प्रतिष्ठायाम् । १ । अझ० को सेट् । प०थलति । तस्थल । ‘गदताि' (३७) वत् । स्थलम् । स्थली । स्थाली । कपिष्ठलः ।

  • ष्ठा=गतिनिवृत्तौ २७५] १ । अक० ! अनि० ! प० । तिष्ठति ।

अधिशीङ्स्थासां कर्म । अधितिष्ठति वैकुण्ठं हरिः। अपदुःसुषु स्थः । उः अपर्छ। दुष्ट । सु४ । परमे कित् । परमेष्ठी । अनुति ऋति=आचरति प्रस्थापयति=प्रेषयति । ४ङ=निरसने । सर्वे ‘टीवति ' (१६३) वत् । डिवुनिरसने । ४ । सर्वे दित्रदि 'ष्टिवु’ वतुवत् । ष्णसु (स्नम् =‘ष्णुमु' धातुवत् । ॐ षण=शौचे [३१९ ] २ । अक० । अनि० । प6 । त्रातिं । बिगइपीतौ {४ ४७] ४ । अक० सेट् । ७ । पुषादिः । रथादिश्च । ष्णिहळूहने । १० । सक० १ से । उ० । हेहयति-ते ।

  • ष्णुप्रस्रवणे [३४१] २ । सक० । सेट् । ५० । उकारान्तः । स्तौति ।

cणुस (स्नुस् )=अदने । अदर्शन इत्येके । आदान इत्यपरे । ४ । सक० ।। सेट्। प० ।। स्नुस्यति । २. 'नुस्यतु । ३. अस्नुस्यत् । ४, स्नुस्येत् । ५ सुप्णोस । सुष्णुतुः ॥ ६. लोसिता । ८, स्नुयात् ।। ९. अस्फ़ौसीत् । स्नुषा । cuइ=उद्भिरणे । ४ । सः ७ से। एs । पुषादिः । रथादिश्च स्नुवति । ५ सुष्णोह । सुष्णोहिथ-ष्णोढ । न्निति(४४७ वत् ।