पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशः ५३९ ॐ पिङ (लि)=ईषद्धसने [२८७१ अक्र० । अनि० झ० ॥ हकरन्तः । स्मयते । vनक८गतौ । १ । सक० । सेट् । आ० । ७चक्षते । ५. घष्वक्के । ‘कस्थति' (२३) वत् । सुब्धातुष्टिघुष्पकतीना-मिति सस्वप्रतिषेधः । x ध्वज-परिष्वने [२९९] १ । सक० । अनि० , आ० स्वजते ।

  • ©वद=आस्वादने । आस्वादनमनुभवः [१६] ११ सक० । सेट् ।।

आK ० । स्वदते । बद=आस्वादने । १० सक० । सेट । उ० { स्वदयति -ते । ४ बिष्वप् (स्वप् )शये [३७२] २ अक० । अनि० | प०१ रुधादिः। स्वपितेि । स्वापेश्चङि । सम्प्रसारणं स्यात् । अमूषुपत् । ष्वष्क=गतौ । 'ब्वक्क' धतोरेव पाठान्तरम् । सिष्विदा (स्विट् )=अव्यक्ते शब्दे । १ । अक० में से सद् प७ । स्वेदति ।। ५. सिष्वेद । सिष्विदतुः । अग्रे ‘जिक्षित्रदा' धातोः पाठान्तरम् । औत् । आदिच । ॐ सिष्विद स्विद् )दोहनमोचनयोः । १। सक० १ सेट् । आ० । । = औत । आदिच्च । द्युतादिः । स्वेदते । x चिदाकाशात्रमक्षरणे [४ ३ ७ ४ 1 अक० १ सेट् । १० । पुषदिः। स्विद्यति । ॐ सङ्केत=आमन्त्रणे [६ ११] १० को सऊ७ । सेट । उ० । सङ्गत थति-ते समयुद्धे । १० । अस० । से ! उ ० ५ सङ्गमयति-ते ।।

  • सङ्ग=सद्धे [३ ०६] १ । सकः । आनेि० । ष० ५ सजति