पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०४ • लुइ तुरूपावश्थाम् सत्र=सन्तानक्रियायाम् । १० । अक० सेट। अदन्तः ? आगषीयः । सन्नथत ? सपर=पूजायाम् । ११ । सर्पर्येति । ४ सभाज-प्रसिदर्शनयोः । प्रीतिसेवनयोरित्येके ६१०] १० सक० १ सेट् । ३० । अदन्तः । सभाजयति-ते । समी (सम् )=परिणामे । ४ । अक० ) से प० न सम्यति । ५० सप्तम । सेमतुः । 'मसी’ धातुवत् । सम्भूयस् =भूतप्रादुर्भावे । ११ । सम्भूयस्यति । सस्ति (संस्त् )=स्चमे। ९ । अक० । सेट् । प० । छान्दसः । संस्ति । संस्तः। संस्तन्ति । साति=सुखे । सौत्रो धातुः । सातयति ।

  • साध=संसिद्धौ [४८५] ° । संक० । अनि० । प% । साम्नोति ।

साम=सान्त्वप्रयोगे । १० । सक० । सेद् । उ० । अतः ' साम यतेिते । सारदौर्बल्ये । १०। अक० । सेट् । उभ। सारयति-ते । सीक्र (सीक् )=बेचने । शीकृ’ धातुवत् । सुख=तस्किथायाम् । १० । सकः । सेट् । उ० । अदन्तः । सुख याति-ते । सुखऊतक्रिययाम् । ११ । सुख्षति ।

  • २ च=पैशून्ये [६४६] १० । सक० । सेट् । उ१ । अदन्तः ।

सूचयति- ते । सूत्रवेष्टने । १० । सक२ । सेट्। ऽ० । अवन्तः । सूत्रयति-ते।। सूर्य=आदरे । ‘घूसँ’ धातूं पश्यत ।