पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ गृहतुरूषावश्थाम् - स्कन्भुस्कन्भ् )=रोधनस्तम्भनयोः । ९ । सक० । सेद् । प: । अयं । सौत्रः। स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च । इति धनुः । क्षा च । स्कनोति-स्कनाति । स्कु (स्कु)=आप्रवणे । ९ । सक० ।। अनि० १ उ० । उकारान्तः । स्तन्भुस्तुन्छ- इति श्नुः । आ च । स्कुनोति। स्कुनुत कुन्यन्ति स्कुनुते । कुन्वाते । स्कुन्वते । स्कुनाति । स्कुगीसः । स्कुनन्ति- स्फुनीते । स्कुनाते । स्कुनते। ६. चुसकाव-चुक्कुवे। ६ स्कोता।। स्कोतासि -से । ७. स्कोष्यति-ते । ८. स्कूयात् | स्कूयास्ताम् । स्कोषीष्ट । स्कोषीयास्ताम् । ९, अस्कौषीत । अकष्टाम् । अस्कोg । अस्फोषताम् । चुकूषति -ते । चोस्कूश्रते । चोंस्कोति । कावयति । अचुस्कुवत् । कृत्वा । कुतः । स्कुदि (स्कुन् )=आप्रवणे . आप्रवणमुख्यानमुद्धरणं न [८]१ । आधे- ऽकर्मe । द्वितीये सक० सेट् । आ । स्कुभु (स्कुन् )=रोघने । ‘स्कन्भु' वत् । स्खदविद्रवणे । १। सकe ? सेट् । आ० । घटादिः । पित् । स्ख दते । ५. चखदे । प्रथति’ (२२७) चत । स्खदिर ( स्खद् )विद्रावणे । विदारण इन्येके । १ । सक० को सेट् । आ७ । स्नुदते । ५. चस्खदे ९. अवदत । त्वदयति-ते । अवपारिभ्यां च । भिन्न । अवसन्नादश्रति -ते i +खदनम् । ॐस्खल=सबकने १६ ० ] १ अकः । सेट् । प०) स्वलति ।

  • स्तनदेवशब्दे ६४ ३] १७ । अक० । सेट् । उ० । अदन्तः ।

स्तनथति- ते । तन्मु (स्तम् )=रोधनस्तम्भनयोः । ९ । सक० । सेट । ष० सौत्रः अदित् । स्तक्षोति - स्ठश्नाति । ‘कन्नु' धातुवत् ।