पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुकशः ।। । ५४३ तिम=आर्दीभावे । ४ । अक० । सेट् । पn । स्तिम्यति । ५. तिष्ठेम । अभ्यासे खयः शेषः । ६ स्तेमिता । क्षुभ्यति’ (९६७) वत् । स्टुम्भु (तुम् =स्कन्भु' वत् ! स्तूप=समुच्छूाये । १० । ‘धूष’ धातुवत् । स्तृक्ष=ातौ । १ । सक७। सेट् । प० ॥ स्तृक्षति । ५, तस्तृक्ष । ‘नर्देति' (४१) बन् ।

  • स्तृञ् (स्तू)=आच्छादने [४७५] ५ लक्र ७ । अनि० ई उ ।

अत्रकारान्तः । स्तृणोति-स्तृणुते । विस्तृणोति-आतनोति । स्कूढू (स्तृइ )हिंसायाम् । ६ । सक। । वेद । प० ॥ स्तृइति । ‘वृद्' धातुवत् ।

  • स्तू (स्तृ }आच्छादने (१७४] ९ । सन्न । सेट । उ० । प्वादिः।

स्वादिश्च । स्तृणाति-स्तृणीते । विस्तृणातिआतनोति । स्तेन-चौथे । १० । सद् ०/ सेट् । उ० । अदन्तः । स्तेनयति-ते । स्तोभलाषायाम् । १७ । सक० । सेट् । उ० । अदन्तः स्तोम यति--ते ।

  • स्यैन्शब्दसङ्गतयः [२६८ ] १ ( अक० । अनि० । प० । ऐका

रान्तः । स्यायति । अयं वैधातुश्च प्रायः समान रूपौ । स्थल=स्थाने । १ । अयं ‘खुद्ध' धातुचत् । स्थूड=संवरणे । ६ । सक० । सेट् । प०) कुंटादिः । स्युडति । ५० तुथोड । ‘स्फुटति’ (६०९) वत् । स्थूल=परिबृहणे। १० । अक० । सेट् । आ० । अन्तः। आगषीयः । स्थूलथते ।

  • स्पद (स्पम् )=किञ्चिचलने [१२१। अकe । सेट् । आ७ । स्प

न्दते