पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृह ऍलु६त्रश्!+;

  • स्पर्ध=सद्ध्यै । सङ्कर्ष =पराभिभवेच्छा [३] १ | अक० सेट्। आe

स्पशबाधनस्पर्शानयोः । १० सक०। सेट् । आe ) आकर्मीय । स्पाशयते । स्पश=याधनस्पर्शनयोः । १ । सक० । सेट् । उ० । स्पशति-त ? स्पशः गूढपुरुषः ! स्पष्टम् । स्याशितः । स्टु=प्रीतिपायनयोः । ५ । सक० । अनिं० १ १० । स्पृणोति । ‘पृणोति'। (४८१) बत् । ॐ स्तृश=स्पर्शने [६२५] ६ । सक १ । अनि० । प०! पृशति । उपस्पृशलि=आचामति ।

  • स्पृहईप्सायाम् [६५१] १० । सक० । सेट् । उ० । अदन्सः ।

स्पृहयति-ते । स्पृहयालुः । स्पृहैरीप्सितः। पुष्पेभ्यः स्पृहयति । पृहा । स्पृ=हिंसायाम् । ९ } सकृ७ । सेट्। प० = प्वादिः । रुघादिश्च । स्पृणाति । ‘ऋणाति' (१७८) बत् । शूदृप्र-मिति ह्रस्वस्वस्य न भवति । स्पूर्णः । स्फरस्फुरणे । ६ । अझ० । सेट् । १० । कुटादिः । स्फरति । ५. पस्फार । ६ , स्फरिता । ‘गदति’ (३८) वत् । ॐ स्फथी (स्फ )=वृद्धौ [१४६३ १ अक० । सेट् । आ ७ । स्फाथते । स्फिट-पीते । १० । अझ० । सेट् । उ० ! स्फेटयति-ते । स्फिङ=हिंसायाम् । १० । सक० सेट् । उ० । स्फिट्टयति-ते । ॐ स्फुटविकसने (९७ १। अक७ । सेट् । आ० । स्फोटते ।