पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घादयः ।। १ ।। ३३ भ० अषापाः- अषास्पदं { ९, पास्पर्धाञ्चकार !} कृत्सु-स्पर्धितव्यम् । स्पर्धनीयम् । स्पध्यै । स्पर्धितः। स्पर्धभान, । स्पर्धितुम् । स्पर्धित्वा । संस्पर्छ । स्पर्धा } स्पर्षयितव्यम् । स्पधेयमनः। पिस्पर्धिषु । पिस्प- र्षिषुः । आ– आस्फालने, आस्पर्द्धते । अपद्ध । [४] गाउँ-प्रतिष्ठालिप्सयोर्जन्थे च । सकर्म७ 7। सेट । आत्मने० ।। १. गाधते ॥ २, गाधताम् ।। ३. अगधत ।। ४. गधेत ॥ ५. प्र जगाथे । जगधाते । जगाधिरे ।। स० जगा धिषे । जगधाथे । जगाधिध्वे । उ० जगाथे । जगाधिवहे । जगा धिमहे ।। ६. प्र० गाधिता || म० गाधितासे ।। ७. गाधि प्यते ॥ ८, गाधिषीष्ट ॥ ९, प्र० अगाधिष्ट। अगाधिषाताम् । अगाधिषत । म७ अगाघिष्ठाः । अगाभिषाथाम् । अगाधद्वभु- ध्वम् / उ० अगाधिषि || १०, अगधिष्यत ।। कर्मणि-–गाध्यते । २. गाध्यताम् । ९. जगाथे । ९. अगाधि । शिचि~~गाधयति -ते ॥ ५, गाधयाञ्चकार --चते । ९. अजगघत्--त । सालि--जिगाधिषते । २. जिगाचिभताम् । ३. अजिगाधिषत । ९. जिगधिषाञ्चने---जिगाधिपम्बभूव -जिग- घिषामास । ९. अजिगाधिविष्ट है यडिज्जारौध्यते । ५, जा गधावके । ९. अजागाधिषु । यङ्लुकि --जागाधीति--जागा- द्धि सं० अधासि । जागधीषि । १. गुरोश्च हलः । गुरुमतो हलन्तात् स्त्रियाभकरप्रत्बयः स्यात् । २. 'जिगधिष’ इत्यस्य सनन्तस्य धातोः अपेकच्या कोप्प्रत्ययवि-{q०८) ति आम् । ३. ईधंऽकितः । ४. यस्य हलः ।