पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ ४ स्मृ=चिन्तायाम् [२७९] १ ! सकe | अनि० | प० । अकारान्तः ।। विस्मरति=अधीगर्थदयेशां कर्मणि । मातुः सरति ।।

  • स्यन्दू (स्यन्द्र )=प्रस्रवणे [२२३ ] १। अक० । वेद । आ९ । ।

द्युतादिः। वृतादिश्च । स्यन्दते । स्थम=बितकें । १० सक० । सेट् । आ७ । आकुसीयः । स्मायते । स्यमु (स्यम् )=शब्दे । १ । अक० । ८ । ५० । उदित् । फणादिः। घटादिश्च। स्यभति । १. सस्याभ। सस्यमतुः-स्येमतुः । सम्यमुः-- स्येमुः। ९. मान्सत्वात् ऋधन्तेति-न वृद्धिः। अस्यमी । स्यमिवा स्यान्वा अनुनासिकस्य विझलोः क्ङिति । लघौ झलादौ च दीर्घः । स्यान्तः । स्यमन्तकः । सेसिम्यते । स्वपिस्यामि इति सम्प्रसारणम् ।

  • स्त्रश्च (त्रम् )=प्रभादे विश्वसे च । [२२०] १ । अक० । सेट् ।।

अ५ । उदित् । द्युतादिः । स्तम्भते । विस्रम्भते—प्रत्येति । ॐ खंसु (नैस् )=अवस्त्रंसने [२१८] १ । अक० । सेट् । आ९ ।। उदिन् । द्युतादिः | तंसते । उखास्रत् । उखास्रसौ । नकि (स्रङ्क )= d । १। संक० ५ से ! आ० । नक्कते । ५, सप्तले । ‘श्रन्थति' (१५) वत् । सिंधु चैिव् )ऋतिशोषणयोः । ४ । सक० । से। प७ । हलि चेति दीर्घः। स्रक्ष्यति । ५. सिनेत्र । सिन्निवतुः । ‘सीव्यति' (३९५) वन्। सिनेविषति-सुस्तृषति । इचतस्वादिड्रिकरूपः । ज्वरत्वरेलि वकारोपधयोरूठ । विवा-चूर्धा । स्तृतः ।

  • स्रगतौ [२८३ ] १ । सक० | अनि० । प० । उकारान्तः। स्रवति ।

जलं स्त्रबति ।