पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४७ से (खें )तौ । १ । सक९ । सेट् । आर। व्रते । 'देवाति' (१९१०) वत् ।

=पाके । १ । सक० । अनि० । प० । ऐकारान्तः । स्त्रयति

  • श्रयति’ (२७१) वत् ।

स्म्नकि (स्खझ )गतौ । १। सक७ । सेट् । आ७ । स्खझते । ५ . सखी। ‘स्पन्दति’ (२१) वत् । खन=अवतंसने । १ । सक० । सेट् । प०) घटादिः। फणादिश्च । खनति । ५. सखान | सखनतुः-खेनतुः । ९. अस्खनी -अस्वा नीत् । विष्वणति । ॐ स्वन-शब्दे [९ ३ ४] १ । अक०। से । प० । फणादिः । खनति । ५. सखान । सस्खनतुः-स्वेनतुः । श्वन्तः । खः खौ । स्वे । स्वर-आक्षेपे शब्दे च । १० । अक० । आक्षेपे सक० सेट् । उ० । स्वरयतिं ते । स्वरः । स्वर्द-आस्यादने । १ । सक० सेट्। आ७ । स्वर्दते । ५. सस्त्रदं । ‘स्पर्धति' (३) वत् । ॐ स्वदआस्वादने [२२ १ । सक० सेट् । आ० ! रवाद ! स्वाद=आस्वादने । १० । सक० । सेट् । उ९ । स्वादयति ते । ।

  • स्तृञ्शब्दोपतापयोः {२ ७]१ । अक० । वेट्। ष ९ । प्रकारान्तः ।

चरति | । । हट्=दीप्तौ । १ । अक० । सेट् । प० । इयते । ५. जहाट । ‘गदति’ (३७) वत् । हैठ=ऽतिशठस्षयोः f बलात्कार इत्येके । १। अवक । सेट्। पb ॥ हठसि ॥ ५. अँड्छ । ‘भदति’ (३७) वत् ।