पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृह्द्धातुरूपास्यम् ह<=पुरीषोत्सर्गे । १ । अक० । अनि० । आ७ । इदते । क इद्ददे । ६ हता । ७. र्हस्थते । ८. इसीष्ट । ९. अहत ।

  • इन=हिंसागत्योः [३ २७] २ । सक० । आनि० । पe । हन्ति ।

अवहन्ति-कुण्डयात । हम्मतौ । १ । सक० । सेट् । प० । हूमति । ५ . अहम्म । ‘नर्दति ’ (४१) वत् । इयतौ १ । सक० । से | प७ । हयति । ५. जहाथ । जहयतुः । ९. अहषीत् । हृय । हयी । हर्थगतिकान्त्योः। १ १ गतौ सक० । सेट् । प० ! हर्यति ।। ६. जहथ् । हिरण्यम् । हर्यतेः कन्पान्हिरच् । ‘नदेति’ (४१) वत् । हविलेखनं } विलेखनमाकर्षणम् । १ } सक्र०। सेट् । प० । हलति । ५. जहाल। ‘गदति’ (३७) वत् । हृलम् । हली ।

  • इसे (हस् )=हसने [२०५] १ । अक७ । सेट् प० । एदित ।

हस्रत } ॐ ओहाऊ (हृ)=त्यागे [३ ८८] ३ । सक० । अनि ० । प७ । आक्र- रान्तः । ओदित् । जहाति । नयि जहातेः । अहः ) अही- अहनी । अहानेि ही ॐ ओोहा (हा)=गdौ [३८७] ३ । सक० अनि० । आ ७ । ओदित् । द्धिश्च } आकारास्तः । जिहीते । हिती शृङौ च [४८०] ६ । अक८ १ गतौ सक8 । अनि० । । ५० । इकारान्तः । हिनोति । प्रहिणोति=पेषयति । ५ ५ R: 5 =अव्यक्ते शब्दे । १ । अक सेट् । उ० । हिकति-ते । ५. जिहिक-जिहेिके ॥ ९. अहिधीत्-अहिकिट । हिका रोगविशेषः ।