पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोश } ५४९ ( आत्मनेपदे शिक्षति’ (३५३) वन् ! परस्मैपदे ‘क्षति’ )१९१) वत् ! हिठ-आठशे ॥ १ सक० के सेट् । ष० । हेठति । ५ जिथेठ । चेटति' (१ ०६) वत् । हिठभूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । ९ १ अक८ । सेट् । प० । हिष्णाति । ‘पुष्णाति’ (५९६) वत् । ॐ हिड़ि (हिण्ड्ऋत्यनादरयोः [९८] १ । सक० । से । आ० ।। हिण्डते । हिल=भावकरणे । ३ । सक० सेट् । पु • । हिंति ॥ ५ , जिहेल । ‘लिखति’ (५०८) बत् । । हिवि (हिन्व्)=प्रीणने । १ सक' ) सेट् । ५० । हिन्वति । ‘जिवि' धातुवत । हिष्क=हिंसायाम् । १० । सक० सेट् । आ ० { आकुस्मीयः । हिष्क्रयते ।

  • हिसि (हिन् =हिंसायाम् [११४] ७ । सक० । सेद् । प०। ।

हिनस्ति । हिम्मि (हिंस =हिंसायाम् ॥ १० । सक० । सेऽ । उ० । आश्रृंधीयः । हिंसयति -ते । हिंसति- ते ? ॐ ह्रदानादनयोः [३ ८१] ३ । सक० । आन । पe 1 जुहोति । हुडि (हुण्ड् )=चरणसज्ञतयोः । १ । वरणे सकe सेट् । आ० ।। ) हुण्डते । * हिण्डति’ (९८) वत् । हुड् (हुइ)=ातौ । सक य सं ३ ए० । होड़ति । ‘शोचति ’ (७६) । वत् ।