पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५५ धृष्टद्भर्यथा हुच्छ (हुई )=औौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । १ । अक० ।। से । प० । उपधायाश्चेति दीर्घः। इच्छेति । ५. जुहूच्र्छ । हूर्णः ‘भूच्छंति’ (८३) वत् । हू हुरौ हुरः । हुठ=ातौ । हिंसावरणयोश्च । १। सक० । सेट् । ष० । होलति । ५. जुहोल । ‘शोचति’ (७६) वंत । हूडू (हडू)=ातौ । १ # सक० । सेट् । ५० । झडतिं । ५ . जुडूड ।। ‘शूलति' (१९५५) वत् । हृ=प्रसह्यकरणे । ३ । सक० प० ॥ छान्दसः । जिहम्नि } ‘स् ’ धातुवत । ॐ हृञ् (ह)=हरणे [२६१] द्विकर्म ० । अनि० । उ० । अकारान्तः । हरति-ते । भभभजां हरति । अभ्यवहरति-भुजे । प्रहरति-ताड यति । विहरति= क्रीडति । समाहरति-संक्षिपति । हृणीङ् =रोधणे लज्जायां च । हृणीयते । ॐ हृधतुष्पैौ [१ ६३] १ । अकः । सेट् । प० । हृष्यति । हृषु (हृष् )=अलीके । १ । अक० १ सें । ५० ! हृषीति । ५. जहर्ष । । जहपतुः । हृष्ट्या हर्षित्वा हृष्टः । ‘वर्षति’ (२०२) वत् । हैठ=विबाधायाम् । १ । सक ० । सेट् । आ ० ) काण्यादिः। हेठते । ५. जिवेठे । ‘वेष्टति' (९४) चत। णौ वाङिर-अबिहेठत--अजी हैठते । हेडवेट्ने ।१। सकe 1 सेट् । प¢ । घटादि। हेऽसि ! ५. जिहेड १ ‘वेलसि' (५९) वत् । हेड् (हेड् )=अनादरे । ११ सक० १ सेट् । आ ५ । कदित् । हेडते । ५. जिवेडे । देवसिं’ (१५०) वत् ।