पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैiतु ५५१ हेषु (हेप् =अव्यके शब्दे । अश्वशब्द इत्यर्थः । १ । अक० में से आ० । हेषते ॥ ६. जिहेषे । ‘देवति’ (१५०) वत् । होडु (दो)-अनादरे। १६ सक०। सेट् । आ० । होडते । ५ जुदोडे । ‘देवति’ (१९६०) वत् । होट्ट (होड् )→मतौ । १। सक० । सेट् । प० । होडति । ५, जुहोड । ‘खेलते’ (१५९) वत् । हुए (हु )=अपनयने ! २ । सक | अनि० के आ० १ अथे निपूर्वाऽयं प्रयुज्यते । उकारान्तः । ङित् । निकृते । निडुबते । निडुबते । । म० निह निह्वाथे निहुध्वे। उ० निढ्वे। निह्वहे। निळूभहे । २. निकृताम् । उ० निह्नवे । ३ न्यङ्गव ॥ ४. निह्नवीत । ५, निजु हुते । निजुह्वाते । निजुहनुविरे । ६ निहनोता । ७. निहं प्यते । ८. निदोषीष्ट । ९. न्यष्ट । म० न्यझेष्ठाः। यहाधवम् । उ० न्यहोषि । कर्मणिनियते । णिचि--निहाययति । ९. न्यजुह्नुवत् । याडि- निजोहन्यते । यङ्लुकि –निजोद्भ वीति-निजोहति । सनि--निजुह्नूषते । कुत्सु निहंतव्यम् । निह्नवनीयम् । निहत्यम् । आबश्यके-निहाय्यम् । निह्नुतः । निहवनम् । हनुत्वा । निह्नुत्य । निह्नोतु भ् । निह्नवः । अपने हवः । श्लायङ्कस्थाशपां कीष्स्यमानः। गोपी स्मराक्कृष्णाय निह्नुते लल=चलने । १ । अक० । सेट् | प० । ललति । ५) जलाल । ‘गदति’ (३७) वत् । दंगे (हम् )=मुंवरणे । १ । सक० सेप् । प० । हगति। ६ अङ्ग । ९. अङ्गीत् ि। ‘शदति’ (३७) वत् । ।