पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ बृहद्धालुपाच्या । द्वीप=त्यकायां वाचि । १० सक ७ १ से। उ५ । कृपयति - ते ! इसरोदे अल्पत्वे च । १ । अक०१ से। ५० हूक्षति ! ५. जह्नःस । ‘गदति' (३७) दत् । इसः । ह्रस्वः। हसिष्ठः । हसीयान् । ॐ हाद=अव्यक्ते शब्दे {२०] १ । अक । सेट् । आ ७ । हादते । ।

  • #छज्जायाम् {३ ८३] ३ । थकe । अनि ० । जितेंति । ।

हीच्छ=लज्जायाम् । १। अक० १ सेट्। प७ ! ईच्छति । ‘ीडति'। (११४) वद । हंगे (हुर् )=संघरने ‘मे’ धातुवत् । ह्रसशब्दे । १। अक० । सेट् प० । इसति । ‘गद ति’ (१७) वत् । ५. बहूस ।

  • इदी ( हाद् )=सुखे अब्यक्ते शब्दे च [२१] १ | अक० । सेट् ।

आ० + ह्दते । इल=। १ । अक० । सेट् । ष० । ह्वलति । ‘गदति’ (३७वन् । चलने ५. जहार । हृ=ौटिये । १ । अझ० । अनेट् । ष० । हरति । ,५ जह्वार । ‘स्वरति' (९७८) वत् ।

  • हेड् (हे)=स्पर्धायां शब्दे च । £३२ ३ } १ । स्पर्धायां अफ ० । शब्दार्थं

सक० । अनि० छ० । हृअति-ते । भाङकोश: सपूर्णः ।