पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामचन्द्राय नमः धातुकांशपरिशिष्टम् ।


धातुपाठे स्थिता एव धातपोऽन्तिको अकारादिक्रमेण विर- चंथ मुद्रिताः । ते च अजन्ता हलसाश्चेति द्विविधाः । तेष्वजन्ता अख्य- संख्याकाः । हन्सा बहवः । धातुपाठे तु हलन्ता अपि प्रायोऽजन्त तयैव पठिताः । यथा--‘पट गतौ । ज्वर रोगे' इत्यादयः । अत्रत्यो- करो न धाववयवो नापीरसंज्ञकः । किं तु मुखसुखोच्चारणार्थं धावन्त्य- व्यञ्जनानामसन्देहार्थश्च । अन्यथा *प्रख् गतौ’ इत्युक्ते श्रमोच्चारणं भवेत् । 'पङ्गौ’ इति संहिततयोच्चारणे तु अन्यो वर्णा डकारः टकारो वेति सन्देहः स्यात् । तथा ‘ज्वा रोगे’ इति संहिठसयोश्चरणे तु आकारम्त इति भ्रमो जायेत ? तदर्थमदन्सतया पठ; । परं तु चुरादौ विद्यमानाः कथादयः केचन धातवः अदन्त एव । तत्फलं तु --अलोषस्थ स्थानिव- त्वदृष्णचूडोरभावः । यथा - कथयति । पुटयति । अग्लपित्वान्न दीर्घ सन्वद्भवौ च । यथा – अवकाशd । धामन्ते विद्यमानाः केचनाद्वर्ण इसंक्षकाः । यथा--'त्रिफला विशरणे । इदि परमैश्वर्थे’ इत्यादयः । तेषां प्रयोजनं तु आदिताम् - -‘आदितश्च' इति निष्ठायामिडशत्रः । “ विभाष। भाषादि- कर्मणोःइति भवे आदिकर्मणि चेङिश्रयः । यथा --‘हुच्छं कौटिल्ये” हूर्णः । झर्णवान् । झञ्छितप्तनेन - घूमनेन । इदिताम्--‘इदितो नुम् धातोः। इति श्रुतीमागमः । यथा-‘वदि अभिवादनस्तुत्योरबन्दते । इरिताम् --‘इरितो वा’ इति च्लेरङ् । यथा --च्युतिर् आसेचने’ अच्यु तन्-अच्तीत् । इंदिताम् - -दितो निष्ठायाम्’ इति निष्ठायामिड- = 7