पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धनुर्वेपबर्या भावः । यथा --‘चिती संज्ञायाम्' चितः । उदिताम्--'उदितो वा' इति कृत्वः इङ्किल्पः । यथा –‘वृधु सेचने’ वर्षित्वा-वृट् ! ‘यस्य वि- भाषा ’ इति निष्ठायामिडभावश्च । यथा--वृष्टः । अदिताम्--'स्वर तिसृतिसृथतिद्युदितो बा' इति वल्गद्यर्धधातुकयकिरुपः । यथा- बिघू शास्त्रे मङ्गल्ये च' सेविता-सेद्धा । ऋदिताम् - नालोपिशा- स्वृदिताम्' इति णौ चङि उपधाया ह्रस्वभावः । यथा--‘काऋ दीन' अचकाशत्-त ? लुदितास् -‘पुषादिद्युतादितः परस्मैपदेषु’ इति च्लेरङ् । यथा—‘मुकुल मोक्षणे’ अमुचत् । एदिताम् ---'वयन्तक्षणश्व- सजागृणिश्व्येदितम् ' इति इडादौ सिचि वृद्यभावः। यथा --‘कटे वर्षवरणयोः अकटीत् । ओदिताम्--‘ओोदितश्च' इति निष्ठातस्थ नस्थम् । यथा--‘भुजो कौटिल्ये’ भुमः। स्वादयश्च श्चोदितः । ‘पूर्छ प्रणिप्रसवे ’ सूनः । डिताम्--'अनुदाचङित आत्मनेपदम्’ इत्यात्मने पदम् । यथा--‘कुळु शब्दे’ फवते । बिता-“स्वरितञ्जितः कर्मभिः प्राये क्रियाफले’ इयुभयपदवम् । यथा--‘चि चथने’ चिनोति-चिनुते । सीताम् –“बीतः क्तः इति वर्तमाने क्तः । यथा- इन्धी दीस इद्धः । टिताम्--`टिड्ढाणञ्जयसच्- ’ इति डीप् । यथा —‘वेट पाने’ स्तनं घथी। द्विताग्–ट्तोिऽथुच्' इत्यथुच् । यथा-‘टुवेपृ कम्थने' वेपथुः । द्विताम् ‘ड़ितः क्रिः मॅनित्यम्’ इति क्रि भन् च । यथा- 'डुछ करणे’ कृत्रिमम्। मिता--गितां ह्रस्वः। इति णौ उपधाया ह्रस्वः यथा-शुपयति । पिताम्र - ‘षिद्भिदादिभ्योऽछ् ' इत्यङ् । यथा - ‘त्रपूष् लGयाम् ’ श्चषा । धातुकोश निर्दिष्टानां गणानां प्रयोजनमुच्यते । आकुस्मीयाः ‘आकुम्मादात्मनेपदिनः इति चुरादावप्यात्मनेपदमेव । आगवीयाः ‘आगर्वादात्मनेपदेन । आङ्घीयाः—‘आधुघडा’इति णिज्विकल्पः । यथा-‘युज संयमने’ योजयति-योजंति । काष्यादयः—‘काण्यादीनां वेति वक्तव्यम् ’ इति चङ्परे णायभ्यासस्यात्वं वा । यथा-अरीरणत् -