पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकोशपरिशिष्टम् ५५५ अरराणत् । कुटादयः--‘गाङ्कटादिभ्योऽञ्णिन्ङित् ’ इति अर्णित प्रत्ययानां ङित्वम् । यथा- चुकुचिथ । कुचिता । घदयः—‘घटादयों मितः' इति मित्त्वम् । मितां ह्रस्वः इति ह्रस्वः । यथा-घटयति । तनोत्यादयः ‘अनुद।ोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि । क्ङिति' इति अनुनासिकलोपः । यथा-‘तनु विस्तारे’ अतत । द्युतादयः – ‘पुषादिद्युता--' दिति च्लेरङ । ‘ध्रुद्धो लुङि’ इति परस्मैपदं च । यथा--‘ख़सु अबख़सने’ अस्रसत् --अत्रंसिष्ट । पुषादयः--‘पुषादिद्युता-'दिति च्लेरङ् । यथा-‘तुष प्रीतै’ अतुषत् । फणादयः-—‘फणां च सप्तानाम्' इतं एषभ्यासलोप था । यथा- ‘राजू दीप्त' रराज । रेजतुः-रराजतुः । एषादयः--‘प्वादीनां हृस्वः इति शिति परे हस्वः । यथा-‘लूञ् छेदने ’ लुनाति-लुनीते । भिदा- दयः—‘षिद्भिदादिभ्योऽङ्’ इति भावे अकर्तरि कारके स्त्रियामङ् । यथा—‘छिदिर् द्वैधीकरणे' छिदा । मुचादयः -‘श मुचादीनाम् इति नुम् । यथा – 'लुष्ठ छेदने ’ चुम्वति । वधादयः—‘रधादिभ्यश्च ’ इति बलाद्यार्धधातुकस्थ वे । यथा- णश अदर्शने' नेशिम-नेम । रुदादयः - ‘रुदादिभ्यः सार्वधातुके’ इति वलादेः सार्वधातुकस्येट् । यथा-‘श्वस प्राणने ' श्वसिति । ‘रुदश्च पञ्चथ’ इति हलादेः पितः सार्व धातुकापृक्तस्य ईप् च । यथा –अश्वसीत् । ल्वादयः--वादिभ्यः ‘ इति निष्ठातस्य नत्वम् / ‘लूञ् छेदने यूनः । तृत दयः-- ‘वृह्द्यः स्यसनोः' इति स्थे सनि च वैकल्पिकं परस्मैपदम् । ‘न वृद्धश्चतुर्थः इति स्थे सनि च परस्मैपदपक्षे इङभावश्च । यथा -–शृङ शब्दकुत्सा- या' शस्येति-शर्धिष्यते । शिशूरसति-शिशर्धिषते । शमादयः ‘शभामष्टानां दीर्घः श्यनि’ इति दीर्घः । यथा--'दमु उपशमे' दास्यति । ‘शमित्यष्टाभ्यो घिनुण्’ इति घिनुण् च । यथा--दमी। । इति धातुकोशपरिशिष्टम् ।