पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४ यूहद्धातुरूधावयाम् छेत्सु--गधितम्यम् । गाधनीयम् । गध्यम् । गाथभानः । गाधितुम् । गाधित्वा । प्रगjध्य । गधनः । गघ । [५] बधृ=लोडने १ लोडनं प्रतिघातः । सकर्मo । सेट् । आमने । सर्व ‘गाधति" (४) वत् । बाहुः । सम्–परस्परपीडने । सम्बाधते । सम्बधः=सङ्कटं न तु सस्याध इत्यमरः । [६] नाभृयाच्चापंतापैश्वर्याशीप्पु । सकर्मकः । सेट् । आशरथे आ- त्मने० नाथते इत्यादि सर्वं ‘गाधति' (४) वत् । याच्चोपतापार्थयोः परस्मैपदम् । १. नाथति ॥ २. नाथतु !! ३. अनाथत् ।। ४. नाथेत्॥ ५. ननाथ । ननाथतुः ॥ ६. नाथिता ॥ ७. नाथि ष्यति ॥ ८. नायात् ॥ ९. अनथीत्। १०. अनाथिष्यत् । यज्ञकिं-नागाति-नानार्थातिं इत्यादि । [७] दध-धारणे । धारणमिह धरणम् । सकर्म० सेट्। आमने ० | १. प्र० दधते । दधेते। दधन्ते । म७ दधसे । दधेये । दवध्वे ॥ ॐ ० दधे । दधावहे । दधामहे ॥ २. प्र० दधताम् । दधेताम् । दधन्ताम् । म० दधस्व । दधेथाम् । दधध्वम् ॥ ७० दधे। दधावहै | दधामहै ॥ ३. प्र० अदधत । अदताम् । अदधन्त ॥ म९ अदधथाः। अदधेथाम् । अदर्श्वध्यम् ॥ उ० अदधे । अदधावहि । अदधामहिं || ४. प्र० दधेत । दधेयाताम् । दवेरन् ॥ म० दधेथाः। दधेयाथाम् । दध्वम् । उ० दधेय । १. अनुदात्तेतश्च हलादेः । अकमेकान् स्यात् । युष् । इति २. गुरोश्च हलः । इति स्रियामकारप्रत्ययः । ३ उपतापो = रोगः । ४. सप्तमो ऽङ् ।