पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्वादयः ॥ १ ॥ ३५ दधेचाहि । दधेमहि । ॥ ५. ५० देधे देधते । देघेरे । म७ दे- धिषे । देधाथे । दैविध्वे । उ ७ देधे । देधिवहे । देषिमहे ॥ ६. प्र० दधिता । म दयितासे ॥ उ० दधिताहे ॥ ७. प्र० दधिष्यते ॥ म० दर्चिष्यसे ॥ उॐ दधिष्ये ॥ ८. ५० दधि षीष्ट / दधिषीयास्ताम् । दधिषीरन् । म७ दधिषीष्टः । दधिषीया- स्थाम् । दधिषीध्वम् । उ ७ दधिषीय । दधिषीमहि । दविषीमहेि । ९. प्र२ अदधिष्ट । अदधिषाताम् । अदधिषत । भ० अदधिष्ठाः । अदधिषाथाम् । अदधिदृम्-बम् ॥ उ० अदधिषि । अदधिष्वहि । अदधिष्महि । १० प्र० अदधिष्थत । म७ अदविष्यथाः ॥ उ० अदधिष्ये ॥ कर्मणि -दध्यते ॥ २. दध्थतम् ॥ ३. अदध्यत ॥ ४. दध्येत । लिङादिषु देथे इंस्याद्देि कर्तरिवत् ॥ ९. अदधि । अदधिषतम् इत्यादि विशेषः । णिचि-~_१. भयति-ते । ५. द्धयाञ्चकार-ईक्रों ! ९. मंदीदधत्-त । सानेि--- दिदधिषते । ५. दिधिषञ्चक्रे । ९. अदिदाविषिष्ट ॥ म० डूम्-ध्वम् ॥ यङि-दादध्यते ॥ ५. दादधाञ्चक्रे । ६. दादधिता । ९. अदादधिषु ॥ म० डूम्-ध्वम् । य इडुकि "—दादधीति-दादद्धि इत्यादि । कृत्सुदधितकेयम् । दवसीथम् । दाध्यम् । दधितः । दधमानः । दथिरवा । सन्दभ्य । दधितुम् । दधानः । [८] स्कुदि-आप्रवणे । आप्रचणभुस्लवनमुद्धरणं च ! आवेऽकर्मकः । द्वितीये सकर्मकः । सेट्। आमने० ।। . १. द्वितथो लिट् एवाभ्यासलोपाभ्याम् । २ खछि एकादशी विधा । ३. चिण् भावकर्मणोः । (ge २२) ४. तृतीयो नवमश्च छइ ।