पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धनुपवर्ण १. स्कॅन्दते ॥ म० स्कुन्दसे ॥ ७० स्कुदे ॥ २. स्कुन्दताम् ॥ ३. अस्छन्दत ॥ ४. स्कॅन्देत ॥ ५. ५० चुकु- दे । धुस्कुन्दाते । बुस्कुन्दिरे ।। स७ जुस्कुन्दिषे ॥ उ० चुस्कु दे। चुस्कुन्दिवहे ।। ६. स्कुन्दिता ॥ ७. स्कुन्दिष्यते ।। ८ . प्र° स्कुन्दिषीष्ट । म७ स्कुन्दिषीष्ठाः । इम्-ध्वम् । उ० स्कुन्दि धीय । । ९. अस्कुन्दिष्ट ॥ १०. अस्कुन्दिष्यत { कर्मणि--मुकुन्द्यते । २. स्कुद्यताम् । ९. अस्फुन्निद । लिडादिषु कर्तरिवत् । णिचि---स्कुन्दयति--ते । सनि --चुस्कुन्दि धते । ५. चुस्कुन्दिषाञ्चक्रे । ९. अचुस्कुन्दिषिष्ट । यङि--चो- स्न्द्यते 1 ५. चोस्कुन्दाञ्चक्रे । ९. अचेस्कुन्दिष्ट । यङ् लुकि~~चोकुन्दीति--चो स्कुन्ति । ३. अन्चोस्कुन् ? । कृत्सु--कु- न्दितव्यः । स्कुन्दनीयः । स्कुन्द्यः । स्फुन्दितः । स्कुन्दमनः । स्कुन्द नम् । स्कुन्दनः । स्कुन्दितु ! स्कुन्दित्वा । प्रस्छुन्छ । [९] वदि=अभिवादनस्तुत्योः । सकर्म७ । सेट्। आमने ० ।। १. वन्दते ॥ २. वन्दताम् . अवन्दत ।। ४. बन्देत ॥ ५. ववन्दे ॥ म० बचन्दिषे न मे य उ ० बबन्दे । ववन्दिवहे ॥ ६. वन्दिता ॥ ७. वदिष्यते ।। ८. वन्दिषीष्ट । ध्वम् ॥ ९. असन्दिष्ट ॥ १०. अवश्ष्यित । कमणि-वन्यते । णिमचि-बन्दयति-ते । सनि-विवन्दिधते । यञ्जि-वावन्वते । यञ् लुकि-बावन्दीति- वावन्ति इत्यादि । कुसु-वन्दितव्यः । कडनीयः । १, इवितो जुम् धतोः । (८ । २, शऍड्रः यः (५० 9) ऊचुः ६ ७