पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ वृह्द्धतुर्दष्घयाम् ५. ५० *मुमुदे ॥ म० मुमुदिरे ।। उ० मुमुदे । मुमुदित्रहे । ६. मोदिता ॥ ७. मोदिष्यते ।। ८. मोदिषीष्ट । म० मोदिषी- द्वम् ॥ ९. प्र० अमोदिष्ट । म७ अमोदिवम्--'अमोदिध्वम् । उ० अमोदिषि ॥ १०. अमोदिष्यत ॥ भावे--मुद्यते ॥ २. मुद्यताम् ॥ ३. अमुञ्चत ॥ ४. मुचेत ।। । ५, मुमुदे ॥ ९. अंमोदि । णिचि-ध्मोदयति-ते ! ५. मोदया- ङकार-श्चते । सनि---मैसुदिपते–मुमोदिधते । । ५. मुमुदिक्षञ्चते - मुमोदिषाञ्चने-बामास-षाम्बभूव । यद्धकि-मोमुदीति-मोमोत्ति । छत्सु - मोदितध्यम्। मोदनीयम् । मोद्यम् । मोदितैः—मुदितः । मोदमानः । मोदितुम् । मोदनम् । मुदिस्त्रा । मोदिवा । - मुद्य प्रमोथ। मुर्गीहर्षः । मुदिरे.=मेघः । मुहूः। मुदा । १५] दद-दाने । सकर्मo । सेट्। आमने = १. ददते ॥ २. ददताम् ॥ ३, अददत ॥ ४, द्र देत || ५, दददे । दददाते । दददिरे । म७ दददिर्षे । दददथे ।

  • गोपाङ्गनानां मुमुदे विलोभ्य भट्टिः १ {२ । १५ ) १. विण भrधकर्म

णोः। चिणो लुक (पृ० २२) ३ श्लोड्युपधाद्धलाद्रेः संश्च । उदरे. कारोपधात् हलादेः रङन्ताद्धातोः परौ तृचसन सेठी धा कितौ स्तः। किंस्वपक्षे लघूपधगुणो न। ३• उदुपधाद्धादिकर्मणोरन्यतरस्याम् । ठळपाइप ! भाषादिकर्मणो: सेट् निष्ठा वा किन्न स्यात् / ४. सरुपदादिभ्यः किप् । इति । स्रिय कि ? ५ इसिदिमुदी – स्यादि' फिर च । ६: न शसदद्या दिगुणानाम् । शसेर्ददेर्वेश्वरादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलेपौ न ।