पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बदः ॥ १ ॥ दददिध्वे ॥ उ ७ दददे। दददिवहे । दददिमहे ॥ इत्यादि । ‘दधति’ (७) वत् । [१६] ष्घद-आस्वादने । सकर्म० । सेद् । आमने० । । स्वदते ॥ ५. सस्वंदे ॥ ६ स्वदिता ॥ ७. स्वदिष्यते ॥ ८, स्वदिषीष्ट । ९. अस्वदिष्ट ! कर्मणि-–स्वद्यते । णिचि- स्वादयति--ते । सनि--सिस्वदिषते । यङि--सास्वद्यते । यङ्- लुकि--सास्यदीति-सास्वाति । कृत्सु--यदितव्यम् । स्वदनयम् ।। स्वाद्यम् । स्वदितः । स्वदमानः । स्वदितुम् । स्वदनम् । स्त्रदः ।। स्वदित्वा । आस्वाद्य । {१७उर्दआने क्रीडायां च । अकर्मकः । सेट् । आमने० ॥ १. जैर्दते ॥ २. ऊर्दताम् ॥ ३. और्दत ॥ ४. बैं त ॥ ५. →→→च ठे-ऊदम्बभूव-ऊर्दामास । इत्यादि । । ६. ऊर्दिता ।। ७. ऊर्दिष्यते ।। ८. ऊर्दिषीष्ट । ऊर्दिषीयास्ताम् ॥ म० ऊर्दिषीध्वम् । ९. आदिंडै । और्दिशताम् । और्दिषत ।। म० और्दिङ्कम्-ध्वम् । उ२ और्दिषि ॥ १०. और्दिष्यत । कर्मणि ~~ ऊर्धते । ९. और्दि । णिचि--ऊर्दयति-ते । ९. और्दिर्दव्-हा ॥ १. हलादिः शेषः । २. उपश्रायां च । धातोरुपधाभूतयो रेफवकारयोर्द- परय। परतः इको दीर्घः स्यात् । इति उकारस्य दीर्घः॥ ३. अ + ऊर्दत ==आ –{२ति वृद्धेिः। ४. इजादेश्च गुरुमत--(पृ० ८) इत्याम् सृभ्यस्त्यनुप्रयोगश्च । यत्र कश्चित् वस्तीनां मध्ये कुल एव रूपं लिख्यते तत्र प्रत्येरपि रूपाणि वाचके रूधानि । ५. वडेि एकदशी विधा । ६ . उर्दू + {णच् भ् + ऊर्दि’ इत्ययं