पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० बृहद्धातुरूवल्याम्- सनि---ऊहिंदिते । ५. ऊर्दिविषाञ्चक्रे । अजादिवाद्य-यष्टकं न ऊदतव्य: ऊर्दनथिम् । ऊर्थम् कुत्सु--। । अर्दितः । ऊर्दमानः।। ऊर्दितुम् । ऊर्दनम् । अर्दित्वा । समूचें ॥ {१८ कुदे~ीडायाम् । अक्रम ० सेट । आत्मने ७ ।। ) । १. कूर्दते ॥ २. कूर्दताम् ॥ ३. अकूर्दत ।। ४. कूर्दीत ॥ ५. ५० चुकूर्दे के स० चुकूर्दिथे । उ ० चुकूर्दिवहे । ६. कूर्दिता ॥ ७. कूर्द्धिष्यते ॥ ८. कूर्दिषीष्ट । ९. अङ्क र्दिष्ट ॥ १२ अकूर्दिष्यत । भावे --कूर्धते । णिचि --कूर्दयति- ते । सनि–चुकूर्दिषते ! यडि -चोर्धते । थर्छाक-- -चोडू दंति-चोर्ति । कृत्सु--कृर्दितव्यम् इत्यादि । [१९] पूदक्षरणे । सकर्म० ! से । आत्मने । अयं हिंसायामपि वर्तते । १. सूर्दते । २. सुदताम् ॥ ३. अभूदत ॥ ४- ॥ ५. ५० सुधूढे । म० सुधृदिषे । उ० सुधूढे । सुधू- ॥ ६. भूदिता ॥ ७. सृदिष्यते । । ८. मूदिषीष्ट । ९. असूदिष्ट । म० डूम्-ध्वम् ॥ १०. असूदिप्यत । । सनाद्यन्ता धातवः धातुसंज्ञः । तस्माऊँछि, लि लुङि। इति श्री, इति णिश्रिङ–(E० ११) इति वहि, अङि (पृ० ११) इति द्वित्वे कर्तव्ये अदेखियस्य " इति द्विवयैकाचः * { ’ ’ इतेि भस्म द्वेि शते, नन्दः संयोगादयः । अथः पराः संयोगादथो भदरः द्विने भवन्ति । इति ‘ दि’ इख्यस्यैव द्विवे, उर्+दिदि +अत् इति जातेणेरनिटि (८०९५) इति णिलोपे, आडजादीनाम्। आटव (२) । “ और्दिदत् ’ । १ धास्यादेः षः सः ।