पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घादयः ॥ १ ॥ ५ १ कर्मणि - सूद्यते । णिचि -– सूदयति-ते । ९. अस्पदत् । सनि-भ्रूडेंदिधते । यदि –सोसूद्यते । यङ्ङाकि -सोऽदीति-सो- पूति । कृत्सु–सूदितव्यम् । सूदनीयम् । सुद्यम् | सूदितः । सूदि तुम् । सूदित्वा । निघूद्य । मधु सूदते । हिनस्ति इति=-मधुसूदनः । सूदयति क्षारयति रसान् इति सूदः=पाचकः ? सूदितुं हिंसितुं शीलम- स्याऽस्तीति सुदी । [२०] हाद=अव्यक्ते शब्दे । अकर्म७ । सेट्। आमने० ॥ । हादते । जहादे । इत्यादि ‘गाधति' (४) बत् । भावे-- हाद्यते । सनि -जिह्मादिषते । णिचि-हृदयति-ते ॥ ९, ’ अजि इदत्-त । यद्वि--आहाधते । यङ्लुकि~-जाहादीति-जहाति ॥ कृत्सु-चूदितव्यम् । तदनीयम् । इद्यम् । दमानः । हादितुम् । द्वदित्वा । प्रह्माद्य । द्वादः, निर्हादः शब्दः । हृदः। हादिनी=वन्नम्, तडिद्वा । हादिन्यौ वप्रतडितौ इत्यमरः । [२१] इलादी=सुखे । अकर्म० । सेट्। आमने० ।। हुदते । । जहादे ॥ इत्यादि हादत’ (२९) वत् । णिचि –९. अजिह्मदत् । निष्ठायाम् प्रहृक्षः । प्रह्वादः । आहादः । ह्रादिनी । १. णौ चड्युपग़ाया ह्रस्वः। चङ्क्ष यदी सस्योपधाया ह्रस्वः स्यात् । २. स्तौतिण्योरेव षण्यभ्यासात् अभ्यासेणः परस्य स्तौति- एयन्तयोरेव सस्य षः स्यात् षते सनि नाभ्यस्य। ३. ७वीदित निष्ठया । धनतेरीदितश्च निष्ट या इण्न स्यात् । द्वा-त इति स्थिते द्वादो निष्ठायाम् इति उपधाया हवेहद त इति जातेरदयां निष्ठrतो नः पूर्वस्य न दः। रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठा पेक्षया पूर्वस्य दकारस्य च । इति दतयोर्नकरे, हृन्नः ।