पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ बृहद्धातुरूपवत्याम्-- [२२] स्वाद–आस्वादने । सकर्म०। सेट् । आत्मने० ॥ १. स्वदते ॥ ५. सस्वादे ॥ इत्यादि ‘हृदति' (२१) थत् ।। [२३ ] पर्द-कुत्सिते शब्दे । गुदरवे इत्यर्थः । अकर्मी० सट् आमने ० १. पदेते ॥ २. पञ्चतम् ॥ ३. अषर्दत ॥ ४. पदंत ॥ ५. पपदं । पपईते । पदिरे ॥ ६ . पर्दिता ॥ ७, पर्दिष्यते ॥ ८ . पर्दिषीषु ॥ ९• अपर्दिष्ट ॥ १०. अपर्दिष्यत । भावे--पद्यते ।। णिचि– पर्दयति-ते । सनि--पिपर्दियते । । यडि–पापर्धते । - यङ्लुकि–पापदति-पाषति । कुत्सु –पर्दिसुम् ? पर्दित्वा । प्रपञ्च । पृदाकुः=सर्पः |} [२२४] यतीन्प्रयते । अकर्म७। सेट् । आत्मने० ॥ १. यतते ॥ २• यतताम् ॥ ३. अयतत ॥ ४. यतेत । ५. येते । येताते हैं येतिरे । म० येतिषे । येताथे । येतिध्वे ॥ ॐ ० येते । येतिवहे । ऐसिमहे ॥ ६. यतिता ॥ ७. यतिष्यते । ८. यतिषीष्ट । ९, अयतिष्ट ॥ १०. अयतिप्यत । भावे-यत्यते । णिचि-यातयति-ते। ९ . अयीयतत् । सनि यियतिषते। यडि-याययते । यङ्लुकि-यायतीति-यायसि ।। कुत्सु यतितव्यम् । यतनीयम् । यैव्यम् । यतैः । यसबान् । यतमानः । थतनम् । यतितुम् । यतित्वा । प्रयय । `लः । ऐतिः । अ,-बी- १. अत एकहल्मधेये -(पृ० ८) इति एत्त्राभ्याश्वलोपौ । २. तकिशलिच्चतियतिजनिभ्यो यद्वाच्यः । ३. जीवित - " इति (२१) ने । ४ यजथाजयतविच्छप्रच्छरक्षो नङ। ५. इन अर्ध धातु यः । ट