पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धादयः ।। १ ।। ४३ भवने, आयतते । आयत्तः प्र=प्रयतते । प्रयतेथा महाराज (भट्टिः १९ ५ ११.) [२५] अथ-शैथिल्ये । शैथिल्यं=विलिष्टता अगाढता वा । अकर्म ० ।। सेट् । आत्मने० । १. श्रन्थते ।। ५, शश्रन्थे । इत्यादि ‘वन्दति’ (९) यत् ॥ भावे-श्रन्थ्यते । णिचि-श्रन्थयति-ते । सनि-शिंश्रन्थिषते । यडिग् शाश्रन्थ्यते । यङ्लुकि-शाग्रन्थीति-शाश्रन्ति । इत्यादि । [२६] कत्थ-लाघयाम् । सझर्म० सेट। आमने० । १. अस्थते ॥ २. अस्थताम् ॥ ३. अकस्थत ॥ ४. कथेत ॥ ५, प्र० चफस्थे । म० कथिषे । उ० चकस्थे । चकथिवहे । ६. कास्थिता ॥ ७. कस्थिष्यते ॥ ८, कत्थिषीष्ट । ९. अकस्थि५ ॥ इम् -ध्वम् ॥ १०, अकथिष्यत । कर्मणि --कथ्यते । णिचि –कथयति -ते । सनि--चि- कथिषते । यडिय-–चाकथ्यते । यङलुकि--चाकथीति -चाकत्तिं । कृत्सु-कथितव्यम् । कथनीयम् । कथ्यम् । कस्थितः । कत्थमानः । कथितुम् । कथनम् । कस्थित्वा । चिकस्थ्य के विकॅथी । विकत्थनः । [२७]अत-सातत्यगमने । सकर्म७ । सेट् । परम ० ॥ १. अतति । अततः ! अहन्ति ॥ २. ऑ० असतु-अतसीत् । अतताम् ? अतन्तु । म९ अत-अततात् । अततम् । अतत । उ० अतानि ! अताव । अताम ॥ ३. प्र० आंतत् । आतताम् । १. आतम् । म ० आतः । आततम् । अतत || उ २ आतम् । १. वौ कषलसकथनंभः । ३ ते ३ उपपई तचंछीलादिषु धिष्णुन् । २ वाधरूपविधिना युच् १ ३. आङदीमाम् (२) आ अत : =‘आतत्'।