पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ वृह्द्धतुरूपवर्ण आताध । आताम । । ४ . ५० अतेत् । अतेताम् । अतेयुः । म९ अतेः। अतेतम् । अतेत । उ० अतेयम्। अतेव । अतेम ॥ ५. प्र० आंत । आततुः। आतु ॥ भ० आतिथ । आतथुः। आत ॥ उ० आत। आतिव। आतिम ॥ ६. ५० अतिता । म० अतितासि । । उ० अतितास्म ॥ ७. अतिप्यति ।। ८. अत्यात् । अत्यास्ताम् । अयासुः ॥ ९. आतीत् । आतिष्टाम् । आतिषुः ॥ १० आतीः । आतिष्टम् । आतिष्ट । उ० आतिषम् । आतिष्व । आतिष्म । १०. आतिष्यत् । कर्मणि–अश्यते । २. अत्यताम् । ३. आत्यत । ४. अत्येत । ५. आते । आताते । आतिरे । ६. अतिता । अतितासे ।। ७. अतिष्यते । ८. अतिषीष्ट । ९. औति । आतिषाताम् । आतिंपत । १०, आतिप्यत । णिचि--अतियति ग्रामं देवदतम् । 4. आता श्चकार । ९. आतित । सनि–अतितिषति । ५. अतितपाईंकार । ९. आतितिषीत् । अजादित्वाद्ययलुकै न । यति+अतति= व्यत्यतति । कृसु-आतितव्यम् । अतनीयम् । अन्यम् । अतितः । अतन् । अतन्ती । अतिष्यन् । अतिप्यन्ती- अतिप्यसी । अतित्वा । अन्वय । अतितुम् । अतिथिः । पादाभ्यामततीति - पदातिः । १. लिटि पालि द्विवे अत् अत्=अ अत्--इति झने, अत असे (४० ) अ अत् अ-सवदीर्घ 'आत’ इति रूपम् । २. लुङि स्रिय , सिव इडामे , विषोद्युक्तस् असितसिनोऽपृक्ते ।। विश्वमानसिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् इति ईटि, आइज्ञा दीमा - (२)मित्याहारभे, आतिस् ईद इति जाते, इष्ट ईंति। इष्टः स्म शस्य लोपः स्याद्दष्टि परे । इति सलोपे ‘आतीः' म सप्तमोऽों छ: . ३ चिण् भाधकर्मणः। चिणो टुछ । (पृ० २ २) ४, निगरणचलनार्थेभ्यश्च (१२) इति परस्मैपदमेव । ५ गत्यर्थत्वात् न गतिहिंसार्थेभ्यः । इति कर्मव्यतिहारे न अत्मनेपदम् ।