पृष्ठम्:बृहद्धातुरूपावलिः.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ धदथः । १ ॥ [२८] चिती=संज्ञाने । अकर्म: । सेट् । परस्मै० ॥ १. चेतति ॥ २, चेततु ।३. अचेत ॥ ४. चेतेत् ॥ ५. ५० चिचेत । चिचिततु’ । चिचितुः । म० चिचेतिथ ।। चिचितथुः। चिचित । उ० चिचैत १ चिचितिब । चिचितिम ॥ ६, प्र० चेतिता । म० चेतितासि ॥ ४० चेतितास्मि ॥ ७. चेति प्यति ॥ ८, चित्यात् । चित्यास्ताम् । चित्यानुः t! ९. प्र० अचे. तीत् ! अचेतिष्टाम् । * अचेतिषु । म० अचेतीः । अचेतिष्टम् । अत्रेतिष्ट । उ० अचेतिषम्। अचेतिष्ब व अचेतिष्म ॥ १०. अचे- तिष्यत् । भावे-चियते । ५. चिचेते । ९. अचेति । णिचि-चेतयैति । ५. चेतयाञ्चकार-चक्रे । ९. अचीचितत्-त । सनि-चिचितिषंति - चिचेतिष्ठति । यड़ि-चेचित्यते । यङ्ङकि-चोचिंतीति-चेचेति । कुत्सु-चेतितव्यम् । चंतनयम् । चेत्यम् = चित्तेः । चित्तवान् । चितिर्ल--चेतित्वा । विचित्य । चेतिनु । चेतन् । चेतन्ती । वेतनैः । चिहुँ । चेतैः । चित्तम् । [२९] च्युतिर=आसेचने । आसेचनमाद्रकरणम् । सकर्म • । सेट् परस्में : { १. छदिः सप्तमी विधा । * एवं तेऽचेतिषुः सर्वे (भट्टिः १५। १०१) २• अणावकर्मकाञ्चित्तवत्कर्तृकत्। अग्रे यो धातुकर्मीक: चित्तवत्कर्तृकश्च तस्मात् एयन्तापरस्मैपदमेव भवति । ३. णिश्रिद्रस्त्र- (पृ० ११) इति चङ् । तृतीयोछड् ४ रणोद्युषशtत्। ११४) इति तिस्वविकल्पः । ५. ७वीद्वितो निष्ठायाम् २१) । इत्यसिंह । ६छ रलो व्युपधात्-- (१४) ७ बहुलकात्कर्तरि ल्युट्, ८ सम्पदादित्वाद्भावे किंप् ९. असु ।