पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ बृहद्धनृपावल्याम्- १. च्योतति ॥ २, च्योततु ॥ ३. अस्योतत् ॥ ४, योतेत् ॥ ५० म० चुच्योत । चुच्युततुः। चुच्युतुः । म० चुच्य तिथ । चुच्युतथः । चुच्युत ॥ उ • चुच्योत ।। चुच्युतिव । चुच्यु- तिम ॥ ६. च्योतिता ॥ ७, च्योसिष्यति ॥ ८. युयात् । नृत्या स्ताम् ॥ ९. अच्योतीत् । अच्योतिष्टाम् । अच्योतिपुः । इत्यादि । अङ्पक्षे तु-अच्युतम् । अच्युतताम् । अच्युतन् । म९ अच्युतः । अच्युतसम् । अच्युतत । उ० अच्युतम् । अच्युताय । अच्युताम ।। १०. अच्योतिष्यत् । - कर्मणि-च्युत्यते । चुच्युते । णिचि-च्योतयति-ते । सनि- चुच्छंतिषति-चुच्योतिषति । यडि-चोच्युत्यते । यङ्लुङि चोच्युतीति चोच्योति । कुत्सु-व्योतितव्यः । च्योतनीयः । च्युतिः । च्योतन् । च्योतन्ती । च्युतित--व्योतितम् बलेन । व्योतित्वाच्च्युतित्वा । विच्युत्य । च्येतितुम् । [३०] इच्युतिक्षरणे । सकर्म७ । सेट् । परस्मै० ! श्च्योतति ॥ । चुश्च्योत । इत्यादि सवै ‘च्योतति’ (२९) वत् । [३१] सन्थ=विलोडने । सकर्म७ । सेट् । परस्मै ० । १. सप्तम छ। इदं कवचमकश्चोती (भ:ि ६ । २९ } २ इरि- तो वा (पृ० ११) इयङ् व । द्वितीये छ । इदं शोणितमभ्यग्रं सम्प्रहरs च्युतसयोः (भ:ि ६. २८) । ३. रलव्युपधात् (१४)—इति तिस्त्र विकल्पाहुणविकल्पः। ४ उदुपधाद्धदिकर्मणोरन्यतरस्याम् । (१४) ५. शीर्वाः खयः ( ५० ७)