पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदयः ।। १ । । १. मन्थति । २. मन्थतु । ३. अमन्थत् । ४. मन्थेत् ।। ५. ममन्थ । ममन्थतुः । म० ममस्थिथ ॥ उ० ममन्थिव । ६. मन्थिता । ७. मन्थिष्यति । ८. मर्यात् । मथ्यास्ताम् ॥ ९ अमैन्थीत् । १० . अमन्थिष्यत् । कर्मणि---मैथ्यते । ६ . मन्थित । ९. अमन्थि । णिचि ---मन्थयति-ते । सानि-- मिमन्थिषति । यडि---मामथ्यते । यङ्लुकि--मामन्थीतिमामन्ति । कृत्सु मन्थितव्यः । मथितः । सन्थन् । मैथिच-मन्थित्वा । विमथ्य । मथितुम् । सन्थानः । [३२] कुथिहिंसासंक्लेशनयोः । सकर्म७ । सेट् ( परस्मै ० ॥ १. कुन्थति ॥ ६. चुकुन्थ ॥ ८, कुन्थ्येत् ॥ ९. अकुन्थीत् ॥ इत्यादि ‘मन्थाति’ (३१) वत् । कर्मणि -झुन्थ्यते । णिचि--कुन्थ- यति-ते । खनि--वृकुन्थिषति । यद्विचोकुन्थ्यते । यङ्लुकि चोकुन्थीति-चोकुन्ति । कुसु-कुन्थितयः इत्यादि । [३३] पृथिवहंसासंक्लेशनयाः । समी० । सेट् । परस्मै । सर्वे ‘कुन्थाति’ (३२) बन् । [३४] पिधृत्याम् ? सकर्म७ । सेट् । परस्मै० । । १. सेधतिं ॥ २३ सेधतु ॥ ३. असेधत् ॥ ४. सेधेत् ॥ ५ प्र० सिषेवें । सिषिधतुः । सिषिधुः ॥ म० सिषेधिथ। सिषिधथुः । १. अनिदित हल उपधायाः क्ङिति। हलन्तानामनिदितमान मुपधाया नस्य लोपः स्याकिति ङिति च प्रत्यये परे ॥ २. सप्तमो छ । ३. अनिदिताम् -(३१) ४. गोष धाथफान्ताद्वा । सेट् कृत्वा वा किन्न स्यात् । स्विषहे अनिदिता-(३)मिति न लोपः । ५. इदिवानलप न मे ६, लिटि धातोः-(पृ० ७) इति द्वित्वम् । सिध् सिध् ह्लादिशेषे सिसिध्। अदेशकावा (५० ७) षत्वे लघूपधगुणे