पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ बृहद्धरूपावल्याम् सिषिध । उe सिषेध । सिषिधिव । सिषिधिम ॥ ६. सेधिता ॥ ७. सेधिष्यते ॥ ८, सिंध्यात् । सिध्यास्ताम् । सिध्यासुः । ९. असेधी । असेधिष्टाम् । असेधिपुः ॥ १०, असेधिष्यत् । कर्मणि -सिध्यते । ५. सिषि । ९. असेधि । णिचि सेधयति-ते ॥ ९, असीषिञ्चत् । सानि --सिसिधिषंति-सिसेधिषति । सिसिधिषाञ्चकार । ९. असिसिधिषीत् । यडिन्---सेषिध्यते । ५. सेषिधाञ्चक्रे । ९. असेधिषिष्ट । यङ्लुकि--सेषिधीति-सेपेद्धि । कुसु---सेधितव्यम् । सेधनीयम् । सेध्यम् । सिधितः। सिद्धः । सिद्धवान् । सेधन् । सिंधिवा-सेधित्वा । सिद्धा । सेधितुम् । निषेधै- ति प्रतिषेधति-निवारयतीत्यर्थः । आसेधति-निरुणद्धि । उत्सेधतिं=उन्न- यति । अपसेधति-अपनुदतेि |} [३५] पिशाखे माङ्गल्ये च । शास्त्र–शासनम्। माङ्गल्यम्-मङ्गल क्रिया। सकर्मी० । वे । परस्मै० ॥ १. सेधतिं ।। २. सेधतु ॥ ३. असेधत् ॥ ४. सेत् । ५. प्र० सिषेध। सिषिधतुः । सिषिधुः । सः सिषेधिथु-सिषेद्ध ।

  • सिंघेथ ‘। १ सप्तम कुछ । २. वध लाभोः (पृ० २५) ३. रलो

थुपधात् – (१४) इति किंस्वविकल्पः । किंत्वपक्षे--विङति च (पृ० ४) इति गुणनिषेधः । अकित्त्वपक्षे लघूपधगुण:। ४ . नित्यं कीटिल्ये गतौ । ५. बिध' इत्यकारेस्वपक्षे रूपम् ६. पिंधु ' इति उदिस्थपक्षे यस्य विभाषा । यस्य कचिद्विभाषयेद्विहितः ततो निष्ठाया इन स्यात्, । ७. उदितो धा । उदितः परस्य क्वः इङ् स्यात् । ८, भूतगणभ्यषेधेत् (भ:ि- १ । १५) + ६. स्वरतितिसूयतिधूदितो वा । स्वरस्याऽदितश्च परस्य धलादेरार्धधातुकस्ये स्यात् ।