पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चादयः || १ || ४९ सिषिधथुः । सिषिध । उ० सिषेध 1 सिषिधिव--सिध्वि ! सिषिधि म--सिषिध्म ॥ ६. सेधित-सेद्धा च ७, सेधिष्यति--सेत्स्यति ॥ ८. स्रिख्यात् । सिद्धास्ताम् ।। ९, असेधीत् । असेधिष्टाम् ! असेधिषुः । पने-अंसैसीत् । असैद्धम् । असैचुः ! १०. असेधिष्यत्--असेस्यत् । कर्मणि--सिद्यते द ॥ ५. सिषिधि-सिषिसे । ९ , असेवि । असेधिषाताम्-असित्साताम् । असेधिषस-असित्सत ॥ म० असेधि- दुश्-ध्वम्- असेङ्कम् ॥ णिचि-- सेश्रयति-ते । ९. असीषिधत्-त ॥ कृत्सु-सिद्धः । सिद्धवान् । सेधितुम् । सेवुम् । सिधवा सेधित्व सिद्ध । निषिध्य-निषेध्य । [३६[ खादृ=भक्षणे । सकर्म । संट्र । परस्मै ० १. खादति । २. खादतु ॥ ३. अखादत् / ४. खादेत् । ५. म० चखाद । चखादतुः । वखदु: । म० चखादिथ । चखादधुः । चखाद । उ ७ वखाद । चखादिव । चखादिम ॥ ६॥ खादिता ॥ ७, खादिष्यति । ८. खद्यात् । आस्ताम् । ९. अखदीत् । अखदिष्टाम् ॥ १०. अखादिष्यत् । कर्मणि- -- खाद्यते । णिचि--खदर्येति । ९. अचखदत् । सनि--चिखादिषति । यङि --चाखायते । यङ्लुकि---चखादति १. सप्तम लुङ् । ५. घछे ङ । 3. असै +सिड्) स् + ताम् इति स्थिते झलो झलि। शलः परस्य सस्य लोपः स्याज्झलि इति सतोयें=अज्ञे तम्==धवै जइये च रूपम् । ४. यस्य विभाषा (३३) ५ स्परतिति३५) ति वेट्। ६ , कुहूश्चै:-(ge ७) । ७. सप्तम छ ईं। ८ निगरणचलनार्थे- भ्यश्च (१२) इति णौ परस्मैपदमेव । १. नाग्लपिंशस्थूदितम् । पिथ्यग्योपिनः शस्तेः ह्रदितां च उपधाया ह्य न स्यात् चइप गौ इति ह्रस्वो न ।