पृष्ठम्:बृहद्धातुरूपावलिः.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपांल्म चाखाति । कुमु -खादितव्यः । खादनीयः । खद्यः । खादितः । खादन् । खादन्ती । खादित्वा । सर्छद्य } खादितुम् । खादकः । [३७] गदव्यक्तायां वाचि । सकर्म ७ । सेट् । परस्मै० } १. गदति ॥ २. गदतु ॥ ३. अगदत् ॥ ४. गदे त् ॥ ५. म७ जगद । जगदतुः । जगदुः । म९ जगदिथ । जगदथुः । जगेंद ॥ ० अगेंद जगद । जगदित्र । जगदिम ।। ६. गदिता ॥ ७. गदिष्यति ।। ४. गद्य । गत्रताम् । ९. अर्गादत् ि। अगादिष्टा । अगादिपुः । पक्षे~~भगदत् ॥ । अगदिष्टाम् । अगदिषुः ॥ १०. अगदिष्यत् । प्रणिगर्दति ॥ कर्मणि---गद्यते ॥ ५. जगदे । ८. गदिषीष्ट । ९. अगादि ॥ णिचि -पादयति-ते । ९. अगदत्-त । सनि जिगदिषति । ९. अजिगदिषी । यडिय-जापद्यते । ५. जाभ- दाञ्चक्रे । यङछुके - बागदीतिज्जागसि । कुसु~-गदितव्यः । गदनीयः । गर्थे । प्रगाथम् । गदितः । गदी । गदन् । गदन्ती । गवितुम् । गदित्वा । निगद । निगदः । निगदः ॥ .

। १. अत उपश्रयः (५० 3) इति घृद्धिः । आदेशादिवाद्देवाभ्यास- लोपः न । २. आविष्ठार्वधातुकत्वान्न वृद्धिः। ३ णकुरुभं वा (पृ० २) इति णित्वविकरुपात् णिवपक्षे वृद्धिः । अन्यदा न । ४, वदमजे--(पृ० १२) ति हलन्तलक्षणा घृद्धिः । ५. अत इलाजैर्लघोः । हलादेर्लघरझरस्थ इशाद परस्मैपदपरे सिचि वृद्धिर्वा स्य । पौलस्यं यागदीका श्रित (भ&िः १५. १०२) । ६. नेर्गदनदपतपदसुमास्थातेहान्तिथातिवातिद्रातिप्सातिवपतिवह- तिशाम्यतिचिनोतिदेग्धिषु च न उपसर्गस्थान्निमितत्परस्थ नेर्नस्य णः स्याद्दादिषु । ७. गदमदचरयमश्चनुपसर्गे । एभ्योऽनुपसर्गेभ्यो यत् । गद्यमेतत्वयः मम (भट्टिः ६. । ४७) ।